SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ बृहवृत्ति-लघुन्याससंवलिते [पाद. ४ सू० १२२ ] इतश्च निर्वीराधनमुक्तिशास्त्ररचनाभीवावधोत्सर्पणाश्रीकौमारविहारमण्डितमही, भूपप्रबोधादिका । क्षीरोदोदधिमुद्रितेऽवनितले, यस्योर्जिताः केलयः, सोऽभूत्तीर्थकरानुकारिरचनः (चरितः) श्रीहेमचन्द्रो गुरुः ॥३॥ किंच भूपालमौलिमाणिक्य,-मालालालितशासनः । दर्शनषट्कनिस्तन्द्रो हेमचन्द्रो मुनीश्वरः ॥४॥ तेषामुदयचन्द्रोऽस्ति, शिष्यः संख्याक्तां वरः। यावज्जीवमभूद्यस्य, व्याख्याज्ञानामृतप्रपा ॥५॥ तस्योपदेशाद् देवेन्द्रसूरिः शिष्यलवो व्यधात् । न्याससारसमुद्धारं, मनीषी कनकप्रभः ॥६॥ तद्धितावचूर्णिका समाप्ता । " इति लघुन्यासप्रशस्तिः” ये तु शास्त्रे सूचिता लोकसिद्धाश्च न्याया न तदर्थ यत्नः क्रियते । स्वं रूपं शब्दस्याशब्दसंज्ञा ।। सुसद्धिंदिकशब्देभ्यो जनपदस्य ।२। ऋतोर्वद्धिमद्विधाववयवेभ्यः ।३। स्वरस्य इस्वदीर्घप्लुताः ।४। आद्यन्तवदेकस्मिन् ।५। प्रकृतिवदनुकरणम् ।६। एकदेशविकृतमनन्यवत् ।७। भूतपूर्वकस्तद्वदुपचारः।८। भाविनि भूतवदुपचारः।९। यथासंख्यमनुदेशः समानानाम् ।१०। विवक्षातः कारकाणि ।११। अपेक्षातोधिकारः ।१२। अर्थवशाद्विभक्तिपरिणामः । अर्थवद्ग्रहणे नानर्थकस्य (ग्रहणम्) ।१४। लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव (ग्रहणम्) ।१५। नामग्रहणे लिङ्गविशिष्ट स्यापि ।१६। प्रकृतिग्रहणे यङ्लुबन्तस्यापि ।१७। श्तिवा शवाऽनुबन्धेन निर्दिष्टं यद्णेन च । एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि ।१८। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य ।१९। असिद्धं बहिरङ्गमन्तरङ्गे ।२०। न स्वरानन्तर्ये ।२१। गौणमुख्ययोमुख्य कार्यसंप्रत्ययः ।२२। कृत्रिमाकृत्रिमयोः कृत्रिमे ।२३। क्वचिदुभयगतिः ।२४। सिद्धे सत्यारम्भो नियमार्थः ।२५। धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम् ।२६। नञ्युक्तं तत्सदृशे ।२७। उक्तार्थानामप्रयोगः ।२८। निमित्ताभावे नैमित्तिकस्याप्यभावः।२९। संनियोगशिष्टानामेकापायेऽन्यतरस्याप्यपायः।३०। नान्वाचीयमाननिवृत्तौ प्रधानस्य।३१। निरनुबन्धग्रहणे न सानुबन्धकस्य ।३२। एकानुबन्धग्रहणे न ब्यनुबन्धकस्य ।३३। नानुबन्धकृतान्यसारूप्यानेकस्वरत्वानेकवर्णत्वानि ।३४। समासान्तागमसंज्ञाज्ञापकगणन् नि ष्टान्य
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy