________________
[ पाद. ४. सू. १२२ ]
श्रीसिद्धहेमचन्द्र शब्दानुशासने सप्तमोऽध्यायः
[ ४०५
स खाम्बरोऽपि विपुलं शं सुखं वो ददातु, पवनात् सर्पस्तस्यारिमयूरस्तस्य नाथः कार्तिकेयः सूर्यस्येत्यर्थः ।
संगतार्थो गतार्थः, यथा वीरपुरुषको ग्रामः अतिखट्व इति, अत्र हि पदानामर्थः सर्वोऽपि गतः समासार्थ एव प्रतीयते, संसृष्टार्थस्तु मिलितार्थः, यथा राजपुरुष इति ।
द्वघर्थानीति प्रधानोऽर्थः समासार्थलक्षणस्तदुपादानात् द्वयर्थानीति, अयमर्थः, एकस्तावन् प्रधानोऽर्थः परः स्वार्थ इति द्वयर्थता ।
अर्थान्तराभिधायनीति अर्थान्तरं समासार्थलक्षणं तदभिधायीनीति |
मूर्च्छितावयव इवेति मूर्च्छितभिन्नपदार्थावयव इत्यर्थः । उपसर्जनानां प्रधानानां चेति द्वितीयाद्यन्तानां विशेषणानां प्रथमान्तानां विशेष्याणां चेत्यर्थः ।
द्रव्यमाकाङ्क्षतीति द्रव्याश्रमो गुण इति गुणलक्षणात् । अङ्ग कूजत्ययमिति अत्र 'त्यादेः साकाङ्क्षस्य ' ७-४-९१ इत्यनेन सूत्रेणायमित्यनेन आकाइक्ष्यमाणस्य इदानीं ज्ञास्यतीत्यस्य वाक्यस्य भेदकत्वेनासामर्थ्यात् प्लुतो न भवति ।
परिमाणस्वाभाव्यादिति यद्यपि सूर्पाभ्यां सूपैर्वा क्रीत इति मासौ मासा वा जातस्येति fare संख्याविशेषोऽस्ति, तथापि वृत्तौ परिमाणस्वाभाव्यादेकत्वमेव प्रतीयते ।
अन्वाख्यायत इति नहि विद्यमानेऽर्थे विभक्तेर्लुबन्वाख्यायते अपि तु संख्याभेदाभावात् कोऽर्थः ? एकत्वद्वित्वबहुत्वाभावात् स्वत एव निवृत्ता विभक्तिः ' ऐका' ३-२-८ इति पान्वाख्यायते ।
चयोगो भवतीति वाक्ये भिन्नत्वात् पदार्थानां भेदनिबन्धनसमुच्चयद्योतनाय च शब्दः प्रयुज्यते, वृत्तौ तु समूहलक्षणैकार्थप्रादुर्भावात् भेदस्य निवर्त्तनात् द्योत्यार्थाभावात् द्योतकस्य चशब्दस्य निवृत्तिः ।
कथमसामर्थ्ये इत्यादि—अत्र हि सूर्यकर्मिकया दृशिक्रियया नमः संबन्ध:, न सूर्यसत्तया । पुन गोमन्त इति गानेन ननः संबन्धो न पुनः शब्दार्थेन ।
अश्राद्ध भोजीत्यादौ तु भुजिना नमः संबन्धो न श्राद्धादिना श्राद्धादि भोजननिषेधावगमात्, ' एवं सार्वचम्मणः कृतपूर्वीत्यत्र सर्वशब्दस्य कृतशब्देन कृतशब्दस्य कटशब्देन च संबन्धो न चर्म पूर्वशब्दाभ्यामिति । किं हि वचनान्न भवतीति गमकत्वात् ' नञ्' ३-१-५१ इत्यनेनासामर्येऽपि बाहुलकाद् भवतीत्यर्थः ।
इति व्याकरणस्य सारोद्धारप्रकरणे सप्तमस्याध्यायस्य चतुर्थः पादः समाप्तः ।
( प्रशस्तिः )
आसीद् वादिद्विरदपूतन पाटने पञ्चवक्त्रश्चान्द्रे गच्छेऽच्छतरधिषणो चर्म्मसूरिर्मुनीन्द्रः ।
पट्टे तस्याजनि जनमनोऽनो कहानन्द कन्दः, सूरिः सम्यग् गुणगणनिधिः, ख्यातिभाग् रत्नसिंहः || १ ||
यस्योपरागसीमाय - मुदयः परभागभाग् ।
देवेन्द्रसूरिस्तत्पट्टे, जज्ञे नव्यो नभोभणिः ||२॥