SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ श्री सिद्धहेमचन्द्र शब्दानुशासने सप्तमोऽध्यायः [ ४०७ [ पाद. ४. सू. १२२ ] नित्यानि । ३५। पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् | ३६ | मध्येऽपवादाः पूर्वान् । ३७। यं विधि प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते । ३८ | यस्य तु विधेनिमित्तमेव नासो बाध्यते । ३९ । येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधकः |४० | बलवन्नित्यमनित्यात् ।४१ | अन्तरङ्ग बहिरङ्गात् ॥४२॥ निरवकाशं सावकाशात् ।४३। वार्णात् प्राकृतम् ॥ ४४ ॥ स्वृत् स्वृदाश्रयं च ॥४५॥ उपपदविभक्तेः कारकविभक्तिः । ४६ । लुबन्तरङ्गेभ्यः । ४७ । सर्वेभ्यो लोपः । ४८१ लोपात्स्वरादेशः । ४९ । आादेशादागमः । ५० । आगमात्सर्वादेशः । ५१ । पराग्नित्यम् । ५२ । नित्यादन्तरङ्गम् । ५३ । अन्तरङ्गाच्चानवकाशम् १५४ | उत्सर्गादपवाद: |५५ | अपवादात् क्वचिदुत्सर्गोऽपि । ५६ । नानिष्टार्था शास्त्रप्रवृत्तिरिति ॥५७॥ इत्याचार्य श्री हेमचन्द्रविरचितायां श्रोसिद्ध हेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन बृहद्वृत्तौ सप्तमस्याध्यायस्य चतुर्थः पादः ।। ७ । ४ ।। क्षितिघव भवदीयः क्षीरधाराबलक्षे-रिपुविजययशोभिः श्वेत एवासिदण्डः ॥ किमुत कवलितैस्तैः कज्जलैर्मालवीनां परिणतमहिमानं कालिमानं तनोति |१| ।। इति सप्तमोऽध्यायः ॥ 陶 陶陶陶陶陶陶 निस्सीमप्रतिभैकजीवितधरौ निःशेष भूमिस्पृशां, पुण्यौघेन सरस्वतीसुरगुरू स्वाङ्गकरूपौदधत् । यः स्याद्वाद मसाधयन्निजवपुर्दृष्टान्ततः सोऽस्तु मे, सबुद्धयम्बु निधिप्रबोधविधये श्रीहेमचन्द्रः प्रभुः ॥ श्री मलिषेणसूरिः ॥ 陶陶陶陶 A સમાસ 陶銀
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy