________________
बृहवृत्ति-लघुन्याससंवलिते पा० १. सू० ३०-३१ ] स्थितमेतत् अपत्यप्रत्ययोऽनपत्यप्रत्ययान्ताया एव प्रकृतेर्भवतीति । आगच्छति चापरे प्रत्यये अप्रेतनो निवर्त्तत एव ।
__ अनन्तरादयोऽपीति न केवलं गर्ग इत्येवंरूपा प्रकृतिः परमप्रकृतिरूपेण प्रत्ययमुत्पादयति, गार्गि-गार्ग्य-गाायणादयोऽपि अनन्तरवृद्धयुवानः परम प्रकृतिरूपेणैव प्रत्ययमुत्पादयन्ति । अयमर्थः पुत्रपौत्रादयोऽपि मूल प्रकृतेरेवोत्पन्नैः प्रत्ययैरभिधीयन्ते न तत्सविभिन्न प्रत्ययान्तायाः प्रकृतेरूत्पन्नैः । वृद्धाधूनि ॥ ६. १. ३०॥
यून्यपत्ये विवक्षिते यः प्रत्ययः स आद्यात्-वृद्धात् परमप्रकृतेर्यो वृद्धप्रत्ययस्तदन्ताद्भवति । 'आद्यात् ' (६-१-२९) इत्यस्यापवादः । वृद्धादिति यूनि प्रकृतिविधीयते। गर्गस्यापत्यं वृद्धं गायः, तस्यापत्यं युवा गाग्र्यायणः । दक्षस्यापत्यं पौत्रादि दाक्षिः, तस्यापत्यं युवा दाक्षायणः, नडस्यापत्यं वृद्धम् नाडायनः, तस्यापत्यं युवा नाडायनिः । यूनीति किम् ? गार्यः, नाडायनः । आद्यात इत्येव ? उपगोरपत्यं वृद्ध मौपगवः तस्यापत्यं युवा औपगविः । गाग्र्यायणस्य अपत्यं युवा गाायणः, अत्रायन ण् इश् च न भवनि ॥३०।।
न्या० स० वृद्धाद्यनि-यूनि प्रकृतिरिति यूनि प्रत्यये विधातव्ये वृतप्रत्ययान्त एवाद्य इत्यर्थः। तस्याप्यपत्यं युवा औपगविरति पुनर्वृद्धप्रत्ययान्तलक्षणात् परमप्रकृतेरिञ् नेवन्ताबन्यो युवार्थप्रत्यय इत्यर्थः ।
अत्रायनण् इम् च न भवतीति, ननु 'वृद्धाधुनि' ६-१-३० इति वचनात् वृद्धप्रत्ययान्तादेव यूनि प्रत्ययो, न तु युवप्रत्ययान्तादित्यत्र प्राप्तरेव नास्ति ? सत्यं, अत्र औपगव्यादि यत् युवसंज्ञमपत्यं तत्पौत्रादि वृद्धमिति सामान्येन भणनात् वृद्धमप्यस्तीति प्राप्तिः ।
अत इञ् ॥ ६. १. ३१ ।।
ङसोऽपत्य इति वर्तते, अकारान्तात् ङसन्तान्नाम्नोऽपत्येऽर्थे इन् प्रत्ययो भवति, अणोऽपवादः । दक्षस्यापत्यं दाक्षिः, अस्यापत्यम् इः । अत इति किम् ? शौभंयः, कैलालपः, । केचित्तु शुभंयाकोलालपाशब्दाभ्यामणमपि नेच्छन्ति कथं ' त्यजस्व कोपं कुलकीर्तिनाशनम्, भजस्व धर्म कुलकोतिवर्धनम् । प्रसीद जीवेम सबान्धवा वयं, प्रदीयतां दाशरथाय मैथिली ॥१॥
तस्येदमिति विवक्षायामण भविष्यति, अपत्यविवक्षायां तु दाशरथिग्त्येिव भवति । अथ काकबकशुकादेः कस्मान्न भवति । जात्यवापत्यार्थस्य पौत्रादेरनन्तरस्य चाभिहितत्वात, यत्र त्वर्थप्रकरणादेविशेषप्रतीतिरस्ति तत्र भवत्येव, यथा कुतश्चरति मायूरिः केन कापिञ्जलिः कृशः, एतेन काक्यादिभ्य