SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३६६ ] बृहवृत्ति-लघुन्याससंलिते [पाद. ३ सू० २८-२९ ) सार्ववैद्यमिति सर्वे वेदाः सर्वा विद्या वा भेषजादिभ्यष्ट्रयणि 'अवर्णेवर्णस्य ' ६-४-६८, यदा विद्या तदा 'व्यञ्जनात् पञ्चम' १-३-४७ इति यस्य लुक् । राजपुरुषार्याणरिति अत्र 'अवृद्धात्' ६-१-११० इत्यायनि । देवतानामात्वादौ ॥ ७. ४. २८॥ देवतार्थानां शब्दानामावादी विषये णिति तद्धिते परे आदेः पूर्वपदस्योत्तरपदस्य च स्वरेन्वादेः स्वरस्य वृद्धिर्भवति । अग्निश्च विष्णश्च देवता अस्य आग्नावैष्णवं सूक्तम्, ऐन्द्रापोष्णं हविः, आग्निमारुतं कर्म, आग्निवारुणीमनड्वाहोमालभेत । आत्वादाविति किम् ? स्कन्दविशाखयोरिदं स्कन्दविशाखम्, ब्राह्मप्रजापत्यम् । 'वेदसहश्रुतावायुदेवतानाम्' (३-२-४१). इत्यत आरभ्य ' उषासोषसः' (३-२-४६) इति यावदात्वादयः ।२८॥ न्या. स. देवता०-विशाखः स्कन्दमिजम् । ब्राह्मप्रजापत्यमिति अत्र पत्यवयवयोगात् प्रजाप्रतिशब्दोऽपि पतिरिति 'अनिदम्य' ६-१-१५ इति व्यः, भावे 'पतिराजन्त' ७-१-६० इति दयण वा। आतो नेन्द्रवरुणस्य ॥७. ४. २९ ॥ आकारान्तात्पूर्वपदात्परस्य इन्द्रशब्दस्य वरुणशब्दस्य चोत्तरपदस्य स्वरेष्वादेः स्वरस्य वृद्धिनं भवति । अग्निश्च इन्द्रश्च अग्नेन्द्रो, तो देवता अस्य भाग्नेन्द्रम् सूक्तम्, सौमेन्द्रं हविः, ऐन्द्रावरुणम्, मैत्रावरुणम् । आत इति किम् । आग्निवारुणम् । उत्तरपदस्येत्येव ? ऐन्द्राग्नम् एकादशकपालं पुरोडाशं निर्वपेत् । नन चेन्द्रशब्दस्य तो स्वरौ तत्राद्यः संधिकार्येण हियतेऽपरो 'ऽवर्णवर्णस्य' (७-४-६८) इत्यतोऽस्वर एवेन्द्रशम्दस्तस्य कि वृद्धिप्रतिषेधेन ? सत्यम्, किन्त्वनेनतज्ज्ञाप्यते । बहिरङ्गमपि पूर्व पूर्वोत्तरपयोः कार्य भवति पश्चात्सधिकार्यम, तेन पूर्वेषुकामशम इत्यादि सिद्धं भवति ।२९। या० स० आतो. आग्नेन्द्र सूक्तमिति नन्वग्निश्चेन्द्रश्याग्नेन्द्रौ तौ देवते अस्येति विग्रहे आकारो न प्राप्नोति, यतः अन्तरङ्गानपि विधीन बहिरगापि लुप् बाधते इति इः कथं न स्यान् यथा आग्निवारुणमिति व्यावृत्त्युदाहरणे, अथ सूत्रसामर्थ्यादाकारो भविष्यतीति इति चेत्, न, सूत्रमन्यत्रापि चरितार्थ यथा सौमेन्द्रं हविरिति, अथ 'इवृद्धिमति' ३-२-४३ इति इ: प्राप्नोति, न यतोऽग्निशब्दस्य प्रत्ययादि ईषोम' ३-२-४२ इति सूत्रादग्नेरित्यनुवृत्तेः! उच्यते, 'आतो नेन्द्र' ७-४-२९ इति सूत्रं व्यक्ती प्रावर्त्तिष्ट तत एतत्सूत्रादाकारो भवस्येव । आग्निवारुणमिति अग्निश्च वरुणश्च देवताऽस्येति विग्रहेऽणि सति 'ऐकाध्यें। ३-२-८ इत्यनेन विभक्तिलोपः 'ई: पोमवरुणेऽग्नेः' ३-२-४२ इत्यन्तरगामीत्वं च ततो अन्तरगानपि विधीन् बहिरङ्गापि लुप् बाधते इति न्यायात् लुबेव प्रवर्तते, ततो विभक्तिलोपे
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy