SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३६४ ] बृहद्वृत्ति-लधुन्याससंवलिते [पाद. ४ सू. २४-२५ 1 अकारान्तः ।२३॥ ___ न्या. स. मत्रः-अक्षेत्रमिति ‘नजतत्पुरुषादबुधादेः' ७-१-५७ इत्यनेन दयण न बाध्यते, क्षेत्रज्ञेश्वरयोर्बुधादिपाठात् । न विद्यते शुचिरस्येति वेति पूर्वप्रयोगापेक्षया वा न तु वाक्यापेक्षया न तत्पुरुषे हि 'नबतत्पुरुषात्' ६-३-७१ इति त्वतलावेव स्यातामतो बहुव्रीहिरेव कार्यः । अव्ययीभावो वेति तथेत्यस्य योग्यत्वं पुरेत्यस्य योग्यत्वं तथेत्यस्य पुरेत्यस्य चानतिक्रम इति वा यथातथं, यथापुरम् । अकारान्त इति अव्ययीभावस्य नपुंसकत्वे 'क्लीवे' २-४-९७ इत्यनेन हस्वः । जङ्गलधेनुवलजस्योत्तरपदस्य तु वा ॥ ७. ४. २४ ॥ आदेरित्यनुवर्तते । वेति तु निवृत्तम् । उत्तरपदस्य चेत्यकरणात् । जङ्गल, धेनु, वलज इत्येतदुत्तरपदानां शब्दानामादेः पूर्वपदस्य णिति तद्धिते परे स्वरेष्वादेः स्वरस्य नित्यं वृद्धिर्भवति । उत्तरपदस्य पुनर्वा भवति । कुरुजङ्गलेषु भवः कोरुजङ्गलः, कौरुजाङ्गलः, वैश्वधेनवः वैश्वधैनवः, सौवर्णवलजः सौवर्णवालजः ।२४। न्या० स० जङ्गल०-वैश्व(नव इत्यत्र 'उत्सादेर' ६-१-१९ शेषेषु भवे' ६-३-१२३ हृदभगसिन्धोः ॥ ७. ४. २५ ॥ आदेहत्तरपदस्येति च द्वयमनुवर्तते, हृद्भगसिन्धु इत्येवमन्तानां शब्दानां णिति तद्धिते परे आदेः पूर्वपदस्योत्तरपदस्य च स्वरेष्वादेः स्वरस्य वृद्धिर्भवति । सुहृदः सुहृदयस्य वा इदं भावः कर्म वा तस्येदम् ' (६-३-१५९) इत्यणि युवाद्यणि वा सौहार्दम्, एवं दौहार्दम् । सुहृदो भावः कर्म वा राजादित्वात् टयणि सौहाद्यम्, दोहार्धम् । बहुलाधिकारात्, मित्रामित्रार्थयोः सुहृदुहृच्छब्दयोः सौहृदम् दौ« दमित्यपि भवति । सुभगस्य भावः सौभाग्यम्, दौर्भाग्यम्, सुभगाया अपत्यं सौभागिनेयः, दो गिणेयः, एकपदत्वाण्णत्वम् । सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवः, तेषु भवः साक्तुसैन्धवः, पानसैन्धवः, लावणसैन्धवः, माहासैन्धवः, सौरसैन्धवः । कच्छादित्वादण । तत्र तदन्तविधेरपीष्टत्वात् ।२५॥ न्या० स० हृद् भग० --सुहृदस्य वेति मित्रार्थत्वाभावान्न 'सहृदुहन्' ७-३-१५७ इत्यनेन सुहृदादेशः, तथा चाणि सति 'हृदयस्य' ३-२-९४ इति हृदादेशः । सौहार्यमिति अयं सुहृदशब्दस्यैव प्रयोगः सुहृदयशब्दस्य तु ट्यणि सौहदय्यमित्येव भवति, हृदयस्या
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy