SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ { पाद ४. सू. ७-८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ ३५७ ___द्वार, स्वर, स्वर्, स्वस्ति, स्वादुमृद्, व्यकस, श्वस्, श्वन्, स्पयकृत, स्व, स्वाध्याय, स्वग्राम इति द्वारादिः ।६। न्या० स० द्वारा०- सौव इति अत्र भवे अणू , अथ स्वर्शब्दस्याव्य यत्वात् 'सायंचिरम्' ६-३-८८ इत्यनेन कथं न तन ? सत्यं, 'वर्षाकालेभ्यः' ६-३-८० इत्यतः कालाधिकारात् । वैयल्कस इति अत्र यकारस्वरस्य वृद्धिप्राप्तिरिति यात्प्रागैकारः, न तु वात् प्रागीकारः, चकारसमीपे स्वरस्यैवाभावेन वृद्धिप्राप्तिनास्तीति । विपूर्वस्येति० विगतो अर्कः, व्यर्क स्यति 'आतो डः' ५-१-७६ इति डः ऋफिडादित्वादस्य लः। शौवनमिति संकोच एवान्त्यस्वरादिलोपविधानादत्र मांसे वाच्ये न भवति । श्वादेरितीति श्यन्शब्दोऽपि द्वारादिस्तत्र तदादेः कार्यप्रतिषेधात् तत्प्राप्तिर्विज्ञायत इत्यर्थः । शौवादंष्ट्र इति अत्र यद्यपि वादंष्ट्रायां भव इति वाक्ये श्वनशब्दस्यात्वं दृश्यते, तथापि 'शुनः' ३-२-९० इत्यस्मिन्नात्वविधायके सूत्रे बहुलाधिकारादणि प्रत्यय एव सत्यात्वं भवति, अन्यथा प्रथममात्वे कृते 'दोरीयः' ६-३-३२ इत्तीयः स्यात् । शौवभस्त्र इति० श्वेव भस्त्रा यस्य बाहुलकात् 'शुनः' ३-२-९० इति न दीर्घः । न्यग्रोधस्य केवलस्य ।। ७. ४. ७ ॥ न्यग्रोधशब्दस्य केवलस्य यो यकारस्तस्य स्थानी अव्युत्पत्तिपक्षे तु समीपो यः स्वरेष्वादिः स्वरस्तस्य तत्प्राप्तौ वृद्धिप्राप्तौ तस्मादेव यकारात् प्राक ऐकार आगमो भवति णिति तद्धिते परे । न्यग्रोधस्य विकारो नैयग्रोधो दण्डः, नैयग्रोधः कषायः । केवलस्येति किम् ? न्यग्रोधमूले भवा न्याग्रोधमूलाः शालयः, न्यग्रोधाः सन्त्यस्मिन् ऋश्यादित्वाच्चातुरथिकः कः-न्यग्रोधकम्, तत्र भवो न्याग्रोधकः । इदमपि द्वारादीनां तदादिविधेपिकम् । न्यग्रोहतीति न्यग्रोध इति व्युत्पत्तिपक्षे नियमार्थम् । केवलस्यैवेति । अव्युत्पत्तिपक्षे तु विध्यर्थं वचनम् ।। न्या स० न्यग्रोधस्य०-इदमपीति न केवलं 'श्वादेः' ७-४-१० इति निषेधः, किंतु केवलग्रहणमपीत्यर्थः । नन्वेतत्सूत्रमपि किमर्थ कृतम् ? इत्याह-न्यगरोहतीत्यादि-अयमर्थः, यदा व्युत्पत्तिपक्ष आश्रीयते तदा न्यकशब्दसाधनकाले या निशब्दात् प्रथमा, तदपेक्षया निसंबन्धिन दकाम्य पदान्तत्वात ततस्थानप्रादर्भावात यस्यापि पदान्तत्वे 'वः पदान्तात ७-४-५ इत्यनेनैवदागमे सिद्धे सतीदं सूत्रं नियमार्थम् । अव्युत्पत्तिपक्षे तु यस्यापदान्तत्वात् 'यवः पदान्तात् ' ७-४-५ इति न सिध्यतीति विध्यर्थमिदम् । न्यकोर्वा ।। ७. ४.८ ॥ न्यङ्कशब्दस्य तद्धिते णिति परे यकारात्प्रागैकारो वा भवति । न्यकोरिदं नैयङ्कवम्, न्याङ्कवम् ।८।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy