SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ [ पाद. ४. सू, ४-५] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३५५ वहीनरस्यैत् ॥ ७. ४. ४॥ वहीनरशब्दस्य गिति तद्धिते परे स्वरेष्वादेः स्वरस्य ऐकार आदेशो भवति । वहीनरस्यापत्यं वैहीनरिः, वहीनरस्येदं वैहीनरम्, विहीनरस्य वृद्ध्या सिध्यति, वहीनरस्य वाहीनरिर्माभूदिति वचनम् ।४। खः पदान्तात्प्रागैदौत् ॥ ७. ४. ५ ॥ णिति तद्धिते इवोवर्णयोस्तत्प्राप्तौ वृद्धि प्रसङ्ग तयोरेव स्थाने यौ यकारवकारौ पदान्तौ ताभ्यां प्राक यथासंख्यम् एत् औत् इत्येतावागमौ भवतः । यकारात्प्रागैकारः, वकारात्प्रागौकार इत्यर्थः । व्याकरणं वेत्त्यधीते वा वैयाकरणः, नैयायिकः, नैयासिकः, व्यंसने भवं वैयसनम्, स्वागमं वेत्त्यधोते वा सौवागमिकः, स्वश्वस्यापत्यं सौवश्विः, स्वश्वस्यायं सौवश्वः, पूर्वयलिन्दो नाम प्राग्ग्रामः तत्र भव: पूर्वत्रयलिन्दः, परत्वान्नित्यत्वाच्च वृद्धः प्रागेव सर्वत्र अनेनैदौतौ । य्व इति किम् ? सौपर्णेयः । पदान्तादिति किम् ? यत इमे याताश्छात्राः । यत इतोणः शत्रन्तस्य रूपम् । तत्प्राप्तावित्येव ? दाध्यश्विः माध्वश्विः । अत्रेदुतोरनादित्वाद्वद्धिप्राप्तिास्ति । द्वाभ्यामशीतिभ्यां निर्वतो द्वाभ्यामशीतिभ्यामधीष्टो भृतो वा द्वे अशीती भूतो भावी वा द्वचाशीतिकः, व्याशीतिकः, अत्रापि 'मानसंवत्सरस्याशाणलि. जस्यानाम्नि' (७-४-१९) इत्युत्तरपदवृद्धौ यकारस्थानिम इकारस्य वृद्धिप्रसङ्गो नास्तीति । प्राप्तिश्चाकृते यत्ववत्वे इति वेदितव्यम् । कृते हीवर्णोवर्णयोरभावान्नास्ति प्राप्तिः । वृद्ध थपवादश्चैदौदागमः, तेन तद्धितस्य स्वरवृद्धिहेतुत्वाभावात् पुबद्भावप्रतिषेधो न भवति । वैयाकरण भार्यः, शौवश्वभार्यः ।५। न्या० स० व: ५०–ननु वैयाकरणः सौवश्विरित्यादिषु व्याकरणादिशब्दसाधनकाल एव यत्ववत्वभावादिवर्णोवर्णयोः कथं वृद्धिप्राप्तिः ? सत्यं, 'आतो नेन्द्रवरुणस्य' ७-४-२९ इत्यत्र ज्ञापयिष्यन्ते, पूर्वोत्तरपदकायें कृते ततः संधिकार्यमिति वृद्धिरूपे पूर्वपदकार्ये कृते यत्वमिति वृद्धिप्राप्तिः। तत्प्राप्तौ च सत्यामेतत्सूत्रसामर्थ्यात् वृद्धि बावित्वा यत्ववत्वे भवतः, तत ऐदौतौ । परत्वान्नित्यत्वाच्चेति ‘वृद्धिः स्वर' ७-४-१ इति सूत्रापेक्षया हेतुद्वयमपि दृश्यम् ‘य्वः पदान्तात् ' ७-४-५ इत्यस्य परत्वात् तथा यकारवकाराभ्यामग्रेतनस्वरस्य वृद्धिः स्वरे' ७-४-१ इत्यनेन वृद्धिर्भवतु मा वा तथापि 'य्यः पदान्तात् ' ७-४-५ इति एदौदागमेन भाव्यमेव, प्रथमं तु ऐदौदागमात वृद्ध्या न भाव्यं, तबाधकत्वादैदौदागमस्येति कृताकृतप्रसङ्गित्वेन नित्यत्वमप्यस्ति, पूर्वत्रैयलिन्द इत्यादौ तु यत्वे कृते अलिन्दशब्दसंबन्धिनोऽस्य 'प्राग ग्रामाणाम् ' ७-४-१७ इति वृद्धौ चिकीर्षितायां नित्यत्वादित्येक एव हेतुर्द्रष्टव्यः । अनेनैदौताविति एतच्च 'आतो नेन्द्रवरुणस्य ' ७-४-२९ इत्यत्र यत्पूर्व सन्धिकार्य न
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy