SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ [ पाद. ३. सू. १००-१०२ ] श्रीसिद्धहेम चन्द्रशब्दानुशासने सप्तमोध्यायः [१३ पञ्च तक्षाणः समाहृताः पञ्चतक्षी, पञ्चतक्षम, दशोक्षी, दशोक्षम्, शतराजी, शतराजम्, द्वहः, व्यहः । द्विगोरिति किम् ? समाहृतास्तक्षाणः संतक्षाणः, समाहृतान्यहानिः समनाः । ' सर्वांशसंख्याव्ययात्' (७-३-११८) इत्यत् । समाहार इत्येब? द्वाभ्यामुभभ्यां क्रीतः न्युझा, न्युक्षा, द्वयोरनोर्भव: ब्यह्नः, व्यह्नः । अन्नन्तत्वेनैव सिद्धेऽन इदमड्विधानं समाहारे ' सर्वाशसंख्याव्ययात् ' (७-३-१९८) इति परस्याप्यटो बाधनार्थम् । तस्मिन् हि सत्यनादेशः स्यात् ।९९५ द्वित्ररायुषः ॥ ७. ३. १००॥ द्वित्रि इत्येताभ्यां पसे य आयुषशब्दस्तदन्ताल द्विगोः समाहारे वर्तमानादट् समासान्तो भवति । द्वयोरायुषोः समाहारो द्वचायुषम्, व्यायुषम् । द्विवेरिति किम् ? चतुरायुः । समाहारे इत्येव ? द्वयायुःप्रियः । घ्यायुःप्रियः ॥१०॥ वाजलेरलुकः ।। ७. ३. १०१ ॥ वित्रिभ्यां परो योऽजलिशब्दस्तदन्तात् द्वि गोरट् समासान्तो वा भवति न चेत्स द्विगुस्तद्धितलुगन्तो भवति । द्वयोरजल्योः समाहारः द्वयजलम्, द्वघजलि, व्यजलम्, व्यञ्जलि। द्वाभ्यामञ्जलिभ्यामागतं द्वयजलमयम्, द्वयञ्जलिमयम्, द्वबजलरूप्यम्, द्वयञ्जलिरूप्यम्, पजलमयम्, व्यञ्जलिमयम्, व्यञ्जलरूप्यम्, व्यजलिरूप्यम् । द्वावकजलो प्रियो यस्य यजल प्रियः द्वयजलिप्रियः, यजलप्रियः त्र्यञ्जलिप्रियः अलुक इति किम् ? द्वाभ्यामजलिभ्यां क्रीतः द्वघञ्जलिर्घटः, यजलिर्घट: । द्विगोरित्येव ? द्वयोरजलिः द्वपञ्जलिः, व्यञ्जलि: । द्वावञ्जली अस्य द्वयञ्जलिकः, यजलिकः । नित्योऽयं विधिरित्येके ।१०१।। न्या० स० वाज.-द्विगोरित्ति अत्र समाहारो नानुवर्त्तते अपेक्ष्मत इति वचनाल्, समाहारे लक न संभवतीति अलक इति वचनादेवेति न वाच्यं समाहारादपि तदितलोपसंभवात यथा द्वयञ्जलेन क्रीत इकणो लुपि सममसान्तनिवृत्तौ द्वयञ्जलिर्घट इत्यत्र, अलुक इत्यस्य चरितार्थत्वात् । खार्या वा ॥ ७. ३. १०२ ।। पृथग्योगाद्विवेरिति निवृत्तम्, खारीशब्दान्तात् द्विगोरलुकोऽट् समासान्तो वा भवति । द्विखारम् । पक्षे 'क्लीबे' (२-४-९६) इति इस्वत्वे द्विखारि । केचिदत्र पुंस्त्वमपीच्छन्ति, तन्मते 'गोश्चान्ते'-1२-४-९५)
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy