SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २५४ ] बृहद्वृत्ति - लघुन्याससंवलिते [ पाद. १ सू. १९६-१९७ ] कुल्मासाः प्रायेण प्रायो वान्नमस्यां पौर्णमास्यां कोल्मासी । कुल्माष इति मूर्धन्योपान्त्योप्यस्ति । १९५ । वटकादिन् ॥ ७. १. १९६ ॥ वटकशब्दात्प्रथमान्तात्प्रायोऽन्नमस्मिन्नित्यर्थे इन् प्रत्ययो भवति नाम्नि वटकानि प्रायेण प्रायो वान्नमस्यां पौर्णमास्यां वटकिनी । १९६ । साक्षाद्रष्टा ।। ७. १. १९७ ।। साक्षाच्छब्दाद्द्रष्त्यस्मिन्नर्थे इन् प्रत्ययो भवति । साक्षाद्रष्टा साक्षी, साक्षिणौ, साक्षिण: । ' प्रायोऽव्ययस्य (७-४-६५) इत्यन्त्यस्यरादिलोपः ॥ नाम्नीत्येव ? साक्षाद्द्रष्टा ।।१९७। इत्याचार्य श्री हेमचन्द्र विरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनबृहद्वृत्तौ सप्तमस्वाध्यायस्य प्रथमः पादः समाप्तः ७. १ ।। लब्धलक्षा विपक्षेषु विलक्षास्त्वयि मार्गणाः । तथापि तव सिद्धेन्द्र दातेत्युक्तं धरं यशः ||१
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy