SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ श्री सिद्ध हेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ २२३ [ पाद. १. सू. ६९-७० ] खूवर्णालघ्वादेः ॥ ७. १. ६९ ॥ लघुरादिर्यस्येवर्णो वर्णवर्णस्य तदन्तान्नान्नस्तस्य भावे कर्मणि चाण् प्रत्ययो भवति त्वतलौ च । शुचेर्भावः कर्म वा शौचम्, शुचित्वं शुचिता, शकुनेः, शाकुनम्, मुनेर्भावः कर्म वा मौनम्, संमत्तेः साम्मतम्, कवेर्भावः कर्म वा काव्यमिति तु राजादिपाठात्, नखरजन्या नाखरजनम्, हरीतक्या हारीतकम्, तितउनस्तैतवम् । पृथोः पार्थवम्, पटो: पाटवम्, लघोर्लाघवम्, वध्वा वाधवम्, पितुः पैत्रम्, आदिग्रहणं समीपमात्रार्थम्, तेन तितउ इत्यत्रा व्यवहिते शुच्यादी चक्रवर्णव्यवहिते लघुनि भवति । खूवर्णादिति किम् ? घटत्वं पटत्वम् । लघ्वादेरिति किम् ? पाण्डुत्वं कण्डूत्वम् । केचित्तु कृशानोर्भावः कर्म वा काशनवम् अरत्नेरारत्नम् अरातेरारातम् इत्यादिष्वपीच्छन्ति, तन्मतसंग्रहार्थं लघ्वादेरिति प्रकृतेविशेषणम् न य्वृवर्णस्येति व्याख्येयम्, तन्मते साम्मतमित्ति न भवति । ६९ । पुरुषहृदयादसमासे ॥ ७ १. ७० ॥ पुरुषहृदय इत्येताभ्यां तस्य भावे कर्मणि चाण् भवति त्वतलौ च असमासे न चेदनयोः समासो विषयभूतो भवति । पुरुषस्य भावः कर्म वा पौरुषम् पुरुषत्वं पुरुषता, हृदयस्य भावः कर्म वा हार्दम्, 'हृदयस्य हृल्लासलेखाण्ये' (३-२-९४ ) इति हृद्भाव:, हृदयत्वम् हृदयता । असमास इति किम् ? परमपुरुषत्वम् परमहृदयत्वम् सत्पुरुषत्वम् सौहृदय्यम् । परमपौरुषम् परमहार्दम् इत्यादि मा भूत् । अत एव निषेधात् सापेक्षादपि भावप्रत्ययो विज्ञायते, तेन काकस्य कार्ण्यम् बलाकाया: शौक्त्यम् इत्यादि सिद्धम् । पौरुषमिति प्राणिजात्यत्रापि सिद्धम्, समासविषये प्रतिषेधार्थं पुरुषोपादानम् ॥७०॥ न्या० स० पुरु०—असमास इति प्रसज्य प्रतिषेधः न पर्युदासः, तत्र हि समासादन्यत्र कस्यचिद्वृत्तौ स्यात् बहुहृदयो बहुपुरुष इत्ति इह न स्यात् । पौरुषम, हार्दम, असमास इति च विषयसप्तमीयं न सत्सप्तमी, अस्यां हि ग्रहणवता नाम्ना इति न्यायेन केवलाभ्यामेवाण उक्तत्वात् परमश्चासौ पुरुषश्च परमपुरुषादेः प्राप्तिरेव नास्ति, अतो विषयप्रहणात् समासार्वागवस्थायां परमस्य पुरुषस्य भाव इत्येवंविधायां प्रत्ययः प्रकृत्यादेरिति परिभाषया परमपौरुषमिति स्यात् । ननु परमं च तत् पौरुषं चेति कृते परमपौरुषमिति भवति वा नवा ! उच्यते, सादृश्यत्वान्न भवति, एवं हि कृते परमस्य पुरुषस्य भावः परमं च तत्पौरुषं चेति वा कृतमिति विशेषो न ज्ञायते ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy