SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ [ पाद १. सू. ५८-५९ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ २१९ समस्थ, विषमस्थ, पुरस्थ, परमस्थ, मध्यस्थ, मध्यमस्थ, दुष्पुरुष, कापुरुष, विशाल इति बुधादिः, एभ्यो नञ्तत्पुरुषेभ्यो राजादित्वात् टयण् । गडुलविशस्तदायादानामपि पाठ केचित् इच्छन्ति । अन्ये तु बुधादीनामष्टानामेव प्रतिषेधमिच्छन्ति, एषामेव च विकल्पमपरे । अथ टचणन्तानामेषां नञ्समासो भवति वा नवा बुधस्य भावः कर्म वा बौध्यम् न बोध्यम् अबोध्यमिति । भवतीत्येके, न भवतीत्यन्ये । ५७ | न्या० स० नञ् तत्० – अत्र वयोवचनेति स्थविरशब्दस्य केवलस्यैव युवादौ पाठादत्र नञ्पूर्वस्य वयोलक्षणस्यात्र एव प्राप्तिस्तेनास्थाविरमित्यत्र युवाद्यण् । हामिति यो हायना यस्य गृहस्य त्रिहायनस्य भावः, अत्रावयोऽर्थत्वात् 'चतुहयनस्य वयसि २-३-७४ इति न णत्वम् । पृथ्वादेरिमन् वा ॥ ७१. ५८ ॥ पृथु इत्येवमादिभ्यस्तस्य भावे इमन् प्रत्ययो वा भवति । प्राक्त्वादित्यधिकारात् त्वतलौ च वावचनाद्यचाणादिः प्राप्नोति सोऽपि भवति । पृथोर्भाव: प्रथिमा पृथुत्वं पृथुता पार्थवम् म्रदिमा मृदुत्वं मृदुता मार्दवम्, बहुलस्य भावो बंहिमा । इमनि बहुलस्य ' प्रियस्थिर' ( ७-४-३८ ) इत्यादिना बंहभावः, बहुलत्वं बहुलता बाहुल्यम् । ट्यण् । वत्सिमा, वत्सत्वं, वत्सता वात्सं, वयोलक्षणोऽन् । पृथु, मृदु, पटु, महि, तनु, लघु, बहु, साधु, आशु, उरु, गुरु, खण्डु, पाण्डु, बहुल, चण्ड, खण्ड, अकिंचन, बाल, होड, पाक, वत्स मन्द, स्वादु, ऋजु, वृष, कटु, ह्रस्व, दीर्घ, क्षिप्र, क्षुद्र, प्रिय, महत्, अणु, चारु, वक्र, वृद्ध, काल, तृप्त इति पृथ्वादि: ।५८ वर्णदृढादिभ्यष्टचण् च वा ॥ ७. १. ५९ ॥ वर्णविशेषवाचिभ्यो दृढादिभ्यश्च तस्य भावे टघण् इमन् च इत्येतौ प्रत्ययो वा भवतः, प्राक्त्वादित्यधिकारात् त्वतलौ च । वावचनाद्यचाण् प्राप्नोति सोऽपि भवति । शुक्लस्य भावः शोक्ल्यं शुक्लिमा शुक्लत्वं शुक्लता, काष्र्ण्य कृष्णमा कृष्णत्वं कृष्णता, काद्रव्यं कद्रमा कद्रत्वं कद्रुता, शितेर्भाव: शैत्यं शितिमा शितित्वं शितिता शैतम्, वावचनाद्य्वृवर्णान्तस्य पाञ्चरूप्यम् । दृढादि, दढ द्रढिमा दृढत्वं दृढता, वाढय वढिमा वृढत्वं वृढता, पारिवृढयं परिव्रढिमा परिवृढत्वं परिवृढता, वैमत्यं विमतिमा विमतित्वं विमतिता वैमतम्, सांमत्यं संमतिता संमतित्वं संमतिता सांमतम्, य्वृवर्णान्तलक्षणोऽण् टकारो
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy