SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २०० ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ४. सू. १८२-१८५ ] छेदादेनित्यम् ॥ ६. ४. १८२ ॥ नित्यमित्यहतीत्यस्य विशेषणम्, छेदादिभ्यो द्वितीयान्तेभ्यो नित्यमहत्यर्थे यथाविहितं प्रत्ययो भवति । छेदं नित्यमर्हति छैदिकः, भैदिकः । छेद, भेद, द्रोह, दोह, नर्त, गोनर्त, कर्ष, विकर्ष, प्रकर्ष, विप्रकर्ष, प्रयोग, विप्रयोग, संप्रयोग, प्रेक्षण, संप्रश्न, विप्रश्न इति छेदादिः ।१८२। विरागादिरङ्गश्च ॥ ६. ४. १८३॥ विरागशब्दाद्वितीयान्तान्नित्यमहत्यर्थे यथाविधि प्रत्ययः तत्संनियोगे च विरागशब्दस्य विरङ्गादेशो भवति । नित्यं विरागमर्हति वैरङ्गिकः ।१८३।। शीर्षच्छेदाद्यो वा ॥ ६. ४. १८४ ॥ शीर्षच्छेदा द्वितीयान्तानित्यमहत्यर्थे यः प्रत्ययो वा भवति, पक्ष इकण् । शीर्षच्छेदं नित्यमर्हति शीर्षच्छेद्यः चौरः, शैर्षच्छदिकः ।१८४। शालीनकौपीनाविजीनम् ॥ ६. ४. १८५॥ . शालीन कौपीन आत्विजीन इत्येते शब्दास्तमहत्यर्थे ईनप्रत्ययान्ता निपात्यन्ते, नित्यमिति निवृत्तम् । निपातनस्येष्ट विषयत्वात् । शालीन इति शालाप्रवेशनशब्दादीनञ् उत्तरपदस्य च लुक, शालाप्रवेशन मर्हति शालोनः, अकारस्य वृद्धिनिमित्तत्वात्पुवद्भावो न भवति । शालीनाभार्यः । शालीनशब्दोऽधृष्टपर्यायः । कौपीन इति कूपप्रवेशनमहति कौपीनः, कौपीनशब्दः पापकर्मणि गोपनीयपायूपस्थे तदावरणे च चीवरखण्डे वर्तते । आत्विजीन इति ऋत्विज्शब्दात् ऋत्विकर्मशब्दाद्वा ईनञ् प्रत्ययः कर्मशब्दलोपश्च निपात्यते, ऋत्विजमहत्यात्विजीनो यजमान:, ऋत्विकर्हिति आत्विजीनः ऋत्विगेव।१८५। न्या० स० शाली-गोपनीयेति उपस्थशब्देन सर्ववस्तूनां मध्यभागोऽभिधीयते इति गुह्यप्रतिपत्त्यर्थ गोपनीयग्रहणम् । इत्याचार्य० षष्ठस्याध्यायस्य चतुर्थः पादः । इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्ध हेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनबृहद्वत्तौ षष्ठस्याध्यायस्य चतुर्थः पादः ॥ ६. ४ ॥ मि कामगवि स्वगोमयरसैरासिश्च रत्नाकरा मुक्तास्वस्तिकमातनुध्वमुडप त्वं पूर्णकुम्भीभव । धत्वा कल्पतरोदलानि सरलैंदिग्वारणास्तोरणान्याधत्त स्वकरविजित्य जगती नन्वे ते सिद्धाधिपः ।।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy