SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ [पाद ४. सू. १७६-१८१] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ १९९ डत्प्रत्ययान्तौ निपात्येते वा, पक्षे को भवति । पञ्च मानमस्य वर्गस्य पञ्चद्वर्गः, पञ्चको वर्मः, दशद्वर्गः, दशको वर्गः ।१७५। स्तोमे डट् ॥ ६. ४. १७६ ।। संख्यावाचिनः प्रथमान्तात्तदस्य मानमित्यस्मिन् विषये स्तोमेऽभिधेये डट् प्रत्ययो भवति । ऋगादीनां समूहः स्तोमः । पञ्चदश ऋचो मानमस्य पञ्चदशः स्तोमः। विशः, पञ्चविंश, त्रिंशः, पञ्चदशी पङ्क्तिः। डकारोऽन्त्यस्वरादिलोपार्थः । टकारो ड्यर्थः ।१७६। तमहति ॥६. ४. १७७॥ तमिति द्वितीयान्तादर्हदर्थे यथाविधि प्रत्ययो भवति । श्वेतच्छामर्हति "तच्छत्रिका, बैषिकः, वास्त्रिकः, वास्त्रयुगिकः, आभिषेचनिकः, बालीवर्दिकः, चामरिकः, शत्यः शतिकः, साहस्रः, भोजनमर्हति पानमर्हतीत्यादावनभिधानान भवति ।१७७। दण्डादेयः ।। ६. ४. १७८ ॥ दण्डादिभ्यो द्वितीयान्तेभ्योऽहत्यर्थे यः प्रत्ययो भवति । इकणोऽपवादः । दण्डमर्हति दण्ड्यः , मुसल्यः, दण्ड, मुसल, मेधा, वध, मधुपर्क, अर्घ, मेघ (थ), उदक, इभ, कशा, युम इति दण्डादिः ।१७८। यज्ञादियः ॥६. ४. १७९ ॥ यज्ञशब्दाद्वितीयान्तादर्हत्यर्थे इयः प्रत्ययो भवति । यज्ञमर्हति यज्ञियो देशः, यज्ञियो यजमानः, यज्ञो नाम क्रियासमुदायः कश्चित् तदभिव्यङ्ग्यं चापूर्वम् इत्याहुः ।१७९। पात्रात्तौ ॥ ६. ४. १८० ॥ पात्रशब्दाद्वितीयान्तादर्हत्यर्थे तौ य इय इत्येतौ प्रत्ययो भवतः। पात्रमर्हति पान्यः । पात्रियः ।१८०। दक्षिणाकडङ्गरस्थालीविलादीययौ ॥ ६. ४. १८१ ॥ दक्षिणा कडङ्गर स्थालीबिल इत्येतेभ्यो द्वितीयान्तेभ्योऽर्हत्यर्थे ईय य इत्यतौ प्रत्ययौ भवतः । दक्षिणामहति दक्षिणीयो दक्षिण्यो मुरुः, कडङ्गरीयः कडङ्गयों गौः । कडङ्गरं माषादिकाष्ठम्, स्थालीविलीयाः स्थालीविल्या स्तण्डुलाः पाकाहा॑ इत्यर्थः ।१८१।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy