SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १८२ ] बृहवृत्ति-लघुन्याससंवलिते [पाद. ४ सू० ११०-११२ ] रात्र्यहःसंवत्सराच द्विगोर्वा ॥ ६. ४. ११० ॥ रात्रि अहन् संवत्सर इत्येतदन्तात्समाशब्दान्ताच्च द्विगोस्तेन निर्वत्त इत्यादिपञ्चकविषये ईनः प्रत्ययो वा भवति । द्वाभ्यां रात्रिभ्यां निवृत्तो द्वे रात्री भूतो भावी वा द्वाभ्यां रात्रिभ्यां भृतोऽधीष्टो वा द्विरात्रीणः, त्रिरात्रीणः, एवं द्यहीनः, द्विसंवत्सरीणः, द्विसमीनः, पक्षे इकण द्वैरात्रिकः, द्वैयहिकः, द्वैयहिक इति तु व्यहशब्दात्समाहारद्विगोरिकणि भवति । द्विसांवत्सरिकः, 'मानसंवत्सरस्य' (७-४-१९) इत्यादिनोत्तरपदवृद्धिः । द्वैसमिकः, राश्यन्तादहरन्ताच्च परमपि समासान्तं बाधित्वा अनवकाशत्वादीन एव भवति तथा च समासान्तसंनियोगे उच्यमानः ‘सर्वांशसंख्याव्ययात् ' (७-३-११८) इत्यह्लादेशो न भवति । समान्तात्पूर्वेण नित्ये प्राप्ते शेषेभ्योऽप्राप्ते विकल्पः ।११०। न्या० स० रात्र्य-समासान्तं बाधित्वेति रात्रिशब्दात् 'संख्यातैक' ७-३-११९ इत्यनेन प्राप्तं, अह्नस्तु 'सर्वाश' ७-३-११८ इत्यनेन । अनवकाशत्वादिति अन्यथा रात्र्यन्ताहरन्ताभावान्न भवति, एकदेशेत्यपि नोपतिष्ठते न्यायानामनित्यत्वात् । वर्षादश्व वा ॥६. ४. १११॥ वर्षशब्दो यः कालवाची तदन्ताद्विगोस्तेन निर्वृत्त इत्यादिपञ्चकविषयेऽकारश्च कारादीनश्च वा भवति, पक्षे इकण, एवं च त्रैरूप्यं भवति। द्वाभ्यां वर्षाभ्यां निवृत्तो द्वौ वर्षों द्वे वर्षे वा भूतो भावी वा द्वाभ्यां वर्षाभ्यां भृतोऽधीष्टो वा द्विवर्षः, द्विवर्षीणः, द्विवार्षिकः, त्रिवर्षः, त्रिवर्षीणः, त्रिवार्षिकः । 'संख्याधिकाभ्यां वर्षस्याभाविनि' (७-४-१८) इत्युरपदवृद्धिः। भाविनि तु प्रतिषेधात् द्वैवषिकः । त्रैवर्षिकः ।१११॥ प्राणिनि भूते ॥ ६. ३. ११२॥ कालवाचिवर्षशब्दान्तात् द्विगोभू तेऽर्थे अः प्रत्ययो भवति स चेद्भतः प्राणी भवति । द्वे वर्षे भूतो द्विवर्षों दारकः, त्रिवर्षों वत्सः। प्राणिनीति किम् ? द्विवर्षः, द्विवर्षीणः, द्विवार्षिकः सरकः । भूत इति किम् ? शेषेष्वर्थेषु पूर्वेण विकल्प एव । द्विवर्षः, द्विवर्षीणः, द्विवार्षिको मनुष्यः। भाविन्यपि केचिदिच्छन्ति, एवमुत्तरेष्वपि त्रिषु । पूर्वेण विकल्पे प्राप्ते नित्यार्थो विधिः।११२। HREITHEREER
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy