SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ पाद. ४. सू. १०६-१०९] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः [१८१ तं भाविभूते ॥ ६. ४. १०६ ।।। कालादिति वर्तते, तमिति द्वितीयान्तात्कालवाचिनो भाविनि भूते चार्थे इकण प्रत्ययो भवति । स्वसत्तया व्याप्स्व मानकालो भावी, व्याप्त कालो भूतः । भासं भावी मासिक उत्सवः, मासं भूतो मासिको व्याधिः ॥१०६॥ न्या० स० तं भा०-व्याप्यस्यमानेति व्याप्स्यमानः कालो येन भाविना उत्सवेन स व्याप्स्यमानः कालो भावी । व्याप्तकाल इति अनापि स्वसत्तयेत्यपेक्ष्यते, ततश्च भूतभाविनो. ऽर्थस्य स्वया सत्तया व्याप्स्यमानः कालो येन भूतभाविनाऽर्थेन स तथोक्तः, इह काल इलि यः काले वर्तते ततः प्रत्ययः उत काल एव वर्तते, कालान्न व्यभिचरति ततः प्रत्ययः । किंचातः यदि काले यो वर्तते ततः प्रत्ययो रमणीय वर्ष भूतः शोभनं वर्ष भूत इति रमणीयादेरपि प्राप्नोति, यदा यः काल एव वर्त्तते ततः प्रत्ययः तदा पष्टिं वर्षाणि भूतो षाष्टिकः द्विषष्टिं वर्षाणि भूतो द्विषाष्टिकः साप्ततिको द्विसाप्ततिक इखि न स्यात् , तत्र संख्यायाः कालवृत्तेः प्रत्ययो वक्तव्यः ? ___ उच्यते, यः काले वर्तते ततः प्रत्ययः तेन षाष्टिक इत्यादौ कालवृत्ते: संख्याया प्रत्ययः सिद्धो भवति, रमणीयं चा भूत इत्यादी वनभिधानान्न भवति । तस्मै भृताधीष्टे च ।। ६. ४. १०७॥ . कालादिति वर्तते, तस्मै इति तादर्थ्यचतुर्थ्यन्तात्कालवाचिनो भृतेऽधीष्ठे चार्थे इकण प्रत्ययो भवति । भृतो वेतनेन क्रीतः, अधीष्टः सत्कृत्य व्यापारितः, मासाय भृतः मासिकः कर्मकरः, मासं कर्मणे भृत इत्यर्थः । मासायाधीष्टो मासिक उपाध्यायः । मासमध्यापनायाधीष्ट इत्यर्थः । एवं वार्षिकः, सांवत्सरिकः, चकारस्तेन निर्वृत्ते तं भाविभूते तस्मै भृताधीष्टी चेति सूत्रत्रयस्याप्युत्तरत्रानुवृत्त्यर्थः ।१०७ षण्मासादवयसि ण्येकौ ॥ ६. ४. १०८ ॥ षण्मासशब्दात्कालवाचिनस्तेन निवृत्ते तं भाविभूते तस्मै भृताधीष्टे चेत्यस्मिन्विषयेऽवयसि गम्यमाने ण्य इक इत्येतो प्रत्ययो भवतः, षड्भिर्मासनिर्वृत्तः षण्मासान् भावी भूतो वा षण्मासेभ्यो भृतोऽधीष्टो वा पाण्मास्यः, षण्मासिकः । अवयमीति किम् ? षण्मासान् भूत: षण्मास्यः, 'षण्मासाद्ययणिकण्' (६-४-११५) इति यः ।१०८॥ समाया ईनः ॥ ६. ४. १०९॥ समाशब्दात्तेन निवृत्त इत्यादिपञ्चकविषय ईन: प्रत्ययो भवति, समया निर्वृत्तः समां भूतो भावी वा समायै भृतोऽधीष्टो वा समीनः ।१०९।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy