SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १६०] बृहवृत्ति-लघुन्याससंवलिते पा० ३. सू० ९-१५ ] न्या० स० व्यज.-उपसिक्त एवेति सूपेन संसृष्टा स्थालीत्यनुपसिक्ते संसृष्टे प्रत्ययो न भवतीति प्रत्ययार्थव्यवस्था। न्यजनैरेवेति उदकेनोपसिक्त ओदन इत्युदकादव्यञ्जनान्न भवतीति प्रकृतिव्यवस्था । तरति ॥ ६. ४. ९॥ तेनेति तृतीयान्तात्तरत्यर्थे इकण प्रत्ययो भवति । उडुवेन तरति औडुविकः काण्डप्लविकः, शारप्लविकः, गोपुच्छिकः ।। नौदिस्वरादिकः ॥ ६. ४.१०॥ नौशब्दाद्विस्वराच्च नाम्नस्तृतीयान्तात्तरत्यर्थे इकः प्रत्ययो भवति । नावा तरति नाविकः, नाविका, द्विस्वर, घटिकः, प्लविकः, दृतिकः, बाहुकः, बाहुका ।१०। चरति ॥ ६. ४. ११ ॥ तेनेति तृतीयान्ताच्चरत्यर्थे इकण् प्रत्ययो भवति । चरतिरिह गत्यर्थो भक्ष्यार्थश्चगृह्यते । गत्यर्थ, हस्तिना चरति हास्तिकः, शाकटिकः, घाण्टिकः, आकषिकः । आकषः सुवर्णनिकषोपलः औषधपेषणपाषाणश्च । भक्ष्यर्थ,-दधना चरति दाधिकः, शाङ्ग वेरिकः ॥११॥ पादेरिकट् ॥ ६. ४. १२ ॥ पर्प इत्येवमादिभ्यस्तृतीयान्तेभ्यश्चरस्यर्थे इकट् प्रत्ययो भवति । पर्पण चरति पपिकः, पपिकी, अश्विकः, अश्विकी। पर्प, अश्व, अश्वत्थ, रथ, अर्घ्य व्याल, व्यास इति पर्पादिः ॥१२॥ पदिकः ॥६. ४.१३॥ . पादशब्दात्तेन चरत्यर्थे इकट् प्रत्ययो भवति अस्य पद्भावश्च निपात्यते। पादाभ्यां चरति पदिकः ।१३॥ श्वगणादा ।। ६. ४. १४ ॥ श्वगणशब्दात्तेन चरत्यर्थे इकट् प्रत्ययो वा भवति । श्वगणेन चरति श्वगणिकः, श्वगणिकी, पक्षे इकण् श्वागणिकः, श्वागणिकी ‘श्वादेरिति' (७-४-१०) इति वात्प्रागौर्न भवति ॥१४॥ वेतनादेर्जीवति ॥ ६. ४. १५॥ तेनेति वर्तते, वेतन इत्येवमादिभ्यस्तृतीयान्तेभ्यो जीवत्यर्थे इकम् प्रत्ययो
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy