SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ [ पाद. ४. सू. १६-२१] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [१६१ भवति । वेतनेन जीवति वैतनिकः, वाहिकः । वेतन, वाह, अर्धवाह, धनुस .दण्ड, धनुर्दण्ड, जाल, वेश, उपवेश, प्रेषण, भृति, उपवेष, उपस्था, उपास्ति, उपस्थान, सुख, शय्या, सुखशय्या, शक्ति, उपनिषत्, उपरिजन, स्फिज, स्फिग, वाल, पुतचाल, उपदेश, पाद, उपहस्त, इति वेतनादिः ।१५। व्यस्ताच्च क्रयविक्रयादिकः ॥ ६. ३. १६ ॥ क्रयविक्रयशब्दात्समस्ताव्यस्ताच्च तेन जीवत्यर्थे इकःप्रत्ययो भवति । क्रय विक्रयेण जीवति क्रयविक्रयिकः, ऋयिकः, विक्रयिकः ।१६। वस्नात् ॥ ६. ४. १७॥ . वस्नात्तेन जीवत्यर्थे इकः प्रत्ययो भवति । वस्नं मूल्यं तेन जीवति वस्निकः ।१७। आयुधादीयश्च ॥ ६. ४. १८॥ आयुधशब्दात्तेन जीवत्यर्थे ईयश्चकारादिकश्च प्रत्ययौ भवतः। आयुधीयः, आयुधिकः आयुधिका, आयुधादिकेकणोः स्त्रियां विशेषः ॥१८॥ 'न्या० स० आयुधादीयश्च-स्त्रियां विशेष इति नन्वायुधादीयो वेति क्रियतां पक्षे इकणापि सेत्स्यतीत्याशङ्का। वातादीनञ् ॥ ६. ४. १९॥ वातशब्दात्तेन जीवत्यर्थे ईनञ् प्रत्ययो भवति । नानाजातीया अनियतवृत्तयः शरीरायासजीविनः संघा वाताः। तत्साहचर्यात्तत्कर्मापि बातम् । तेन जीवति व्रातीनः, अकारो वृद्धयर्थः । तेन ‘तद्धितः स्वरवृद्धि-' (३-२-५५) इत्यादिना पुवदावो न भवति, व्रातीनाभार्यः ।१९। .. निवृत्तक्षयूतादेः ॥ ६. ४. २०॥ अक्षयत इत्येवमादिभ्यस्तृतीयान्तेभ्यो निर्वृत्तेऽर्थे इकण् प्रत्ययो भवति । अक्षछूतेन निर्वृत्तमाक्षातिकं वैरम्, जावाप्रहतिकं वैरम् । अक्षयूत, जङ्घाप्रहत, जङ्घाप्रहृत, जङ्घाप्रहार, पादस्वेद, पादस्वेदन, कण्टकमर्द, कण्टकमर्दन, शर्करामर्दन, गत, आगत, गतागत, यात, उपयात, यातोपयात, गतानुगत, अनुगत इत्यक्षद्यूतादिः ।२०। भावादिमः ॥ ६. ४. २१ ॥ भाववाचिनस्तेन निवृत्तेऽर्थे इमः प्रत्ययो भवति । पाकेन निवृत्तं पाकियम्, सेकिमम्, त्यागिमम्, रोगिमम्, कुट्टिमम्, संमूछिमम् ॥२१॥
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy