SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ५ पाद. ४. सू. ५-८] श्रीसिद्धहेमचन्द्रशब्दानुशासमे पोध्यायः [१५९ थकारात्प्रत्यवं मन्यन्ते । कोलस्थः, कोपान्त्य, तित्तिडीकेन तित्तिडीकाभिर्वा संस्कृतं तैत्तिडीकम्, दर्दु रूके.ण दादुरूकम्, मरण्डूकेने मारण्डूकम्, अन्ये तु कवर्गोपान्त्यादपीच्छन्ति । मौहम्, सारघम् ।। न्या० स० कुल-सारघमिति सरघ.मिः वृत्तं 'नाम्नि मक्षिषादिभ्यः' ६-३-१९३ इत्यण , सारण मधुना संस्कृतः । संसृष्टे ॥ ६. ४.५।। तेनेति तृतीयान्तात्संसृष्टेऽर्थे इकण प्रत्यत्रो भवति । मिश्रणमात्रं संसर्ग इति पूर्वोक्तासंस्कृताद्भेदः, दधना संसृष्टं दाधिकम्, सागरिकम्, पैप्पलिकम्, वैषिका भिक्षाः, आशुचिकन्वम् ।५। . ___ न्या० स० संमृ०-दाधिकमिति अत्र संसृष्टं शाकादि भक्ष्यं विवक्षितं, अन्यथा 'व्यानेभ्य उपसिक्ते' ६-४-८ इति नियमः स्यार। - आशुचिकमिति नात्रान् भोज्यार्थ पश्चाद्भावनापामभक्ष्यत्वादतोऽनियमः । लवणादः ॥ ६. ४.६॥ लवणशब्दात्तेन संसृष्टे अकारः प्रत्ययो भवति । लवर्णन संसृष्टी लवणः सूपः, लवणः शाकः, लवणा यवागूः, लवणशब्दा द्रव्यशब्दा गुणशब्दश्च । तत्र द्रव्यवाची लवणशब्दः प्रत्ययं प्रयोजयति न मुणवाची, गुणेन विश्लेषपूर्वकस्य संसर्गस्याभावात् ।६। चूर्णमुद्गाभ्यामिनणौ ।। ६. ४.७॥ ___बाम्या तेन संसृष्टे यथासंख्यमिन् अण् इत्येतो प्रत्ययौ भवतः। चूर्णैः संसृष्टाम्भूणिनोऽपूपाः, चूणिन्यो धानाः । मुरैः संसृष्टो मौद्ध ओदनः, मोही · यवागूः ।७। न्या० स० चूर्ण -मत्वर्षीयेनैव इना. सिद्धे संसविकक्षायामिकवानवार्थम । व्यञ्जनेभ्य उपसिक्ते ॥ ६. ४.८॥ व्यञ्जनवाचिनस्तृतीयान्तादुपसिक्तार्थे इकण् प्रत्ययो भवति । सूपेन उपसिक्तः सौपिक ओदनः, दाधिक ओदनः, घातिकः सूपः, तैलिक शाकम् । व्यजनेभ्य इति किम् ? उदकेन उपसिक्त ओदनः । व्यजनशब्दो रूहया सूपादौ वर्तते । उपसिक्त इति किम् ? सूपेन संसृष्टा स्थाली । उपसिक्तमिति यद्भोजनार्थमुपादीयते भोज्यादि तदुच्यते न स्वाल्वादि। उपसिक्त संसृष्टमेव तत्र 'संसृष्टे (६ । ४ । ५) इत्येव सिंछे नियमार्थ वचनम् व्यञ्जनैः संसृष्ट उपसिक्त एव उपसिक्ते च व्यञ्जनरेव, बहुवचनं स्वरूपविनिरासार्थम् ।।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy