SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ९८ ] बृहवृत्ति-लघुन्याससंवलिते [पाद. २. सू. १३८-१४३ ] कालोऽण् , लुप् 'जाते' ६-३-९८ इत्यणो बाधको ‘वर्षाकालेभ्यः' ६-३-८० इकण् पुनस्तद्बाधको ‘भर्तुसंध्यादेरण' ६-३-८९ । इत्याचार्य श्री हेमचन्द्र० षष्ठस्याध्यायस्य द्वितीयः पादः समाप्तः । तत्रोद्धृतेपात्रेभ्यः ॥ ६. २. १३८॥ तत्रेति सप्तम्यन्तात्पात्रवाचिन: उद्धृत इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । शरावेषु उद्धृत ओदनः शारावः, माल्लकः, कार्परः । पात्रेभ्य इति । किम् ? पाणावुद्धत ओदनः, बहुवचनं पात्रविशेषपरिग्रहार्थम् । १३८५ स्थण्डिलाच्छेते व्रती ॥ ६. २. १३९ ॥ स्थण्डिलशब्दात्सप्तम्यन्ताच्छेते इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति योऽसौ शेते स चेद्वती भवति । तत्र शयनवतोऽन्यत्र शयनान्निवृत्त इत्यर्थः, स्थण्डिल एव शेते स्थाण्डिलो भिक्षुः । व्रती इति किम् ? स्थण्डिले शेते बालः ।१३९। संस्कृते भक्ष्ये ॥ ६. २. १४० ।। संस्कृत इति प्रत्ययार्थः। तस्य विशेषणं भक्ष्य इति । तत्रेति सप्तम्यतात्संस्कृते भक्ष्ये यथाविहितं प्रत्ययो भवति । सत उत्कर्षाधान संस्कारः, भ्राष्ट्रे संस्कृता भ्राष्ट्रा अपूपाः, एवं कैलासाः। पात्राः । भक्ष्ये इति किम् ? फलक संस्कृता माला ।१४०। शूलोखाद्यः ॥ ६. २. १४१॥ शूलोखाशब्दाभ्यां सप्तम्यन्ताभ्यां संस्कृते भक्ष्ये यः प्रत्ययो भवति । शूले संस्कृतं शूल्यं मांसम्, उखायाम् उख्यम् ।१४१। क्षीरादेयण ॥ ६. २: १४२ ॥ क्षोरशब्दात्सप्तम्यन्तात्संस्कृते भक्ष्ये एयण् प्रत्ययो भवति । क्षीरे संस्कृतं भक्ष्यं क्षैरेयम् । क्षरेयी यवागूः ।१४२। दन इकण ॥ ६. २. १४३ ॥ दधिशब्दात्सप्तम्यन्तात् संस्कृते भक्ष्ये इकण् प्रत्ययो भवति, दधिन संस्कृतं भक्ष्यं दाधिकम् । ननु च संस्कृतार्थे इकण वक्ष्यते तेनैव सिद्धम् ? न सिध्यति । दधना हि तत्संस्कृतं यस्य दधिकृतमेवोत्कर्षाधानम्, इह तु दधि केवलमाधारभूतं द्रव्यान्तरेण तु लवणादिना संस्कारः क्रियते ।१४३।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy