SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ [पाद. २ सू. १४४-१४५] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ ९९ वोदश्वितः ॥ ६. २. १४४ ॥ उदश्विच्छन्द सप्तम्यन्तात् संस्कृते भक्ष्ये इकण प्रत्ययो वा भवति । उदकेन श्वयति उदश्वित्, अत एव निर्देशावृदभावः तत्र संस्कृतं भक्ष्य मौदश्वितम् औदश्वित्कम् ॥१४४॥ कचित् ॥ ६. २. १४५॥ अपत्यादिभ्योऽन्यत्राप्यर्थे क्वचिद्यथाविहितं प्रत्ययो भवति । चक्षुषा गृह्यत इति चाक्षुष रूपम्, श्रावण: शब्दः, रासनो रसः, दृषदि पिष्टा दार्षदा: सक्तवः, उदूखले क्षुण्ण औदूखलो यावकः, चतुर्दश्यां दृश्यते चातुर्दशं रक्षः, चतुभिरुह्यते चातुरं शकटम्, अश्वेरुह्यते आश्वो रथः, संप्रति युज्यते सांप्रतम् सांप्रतः ।१४५। इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनबृहद्वत्तौ षष्ठस्याध्यायस्य द्वितीयः पादः ॥ ६॥ २॥६॥ मृदित्वा दो:कण्डू समरश्रुवि वैरिक्षितिभुजाम् भुजादण्डे दध्रुः कति न नवखण्डां वसुमतीम् ।। यदेवं साम्राज्ये विजयिनि वितृष्णेन मनसा यशोयोगीशानां पिबसि नृप तत्कस्य सदृशम् ।।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy