SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ [पाद. २. सू. १०७-११• ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ ८९ कसोमात् ट्यण् ॥ ६. २. १०७ ॥ कशब्दात्सोमशब्दाच्च सास्य देवतेत्यस्मिन् विषये टयण प्रत्ययो भवति, अणोऽपवादः । टकारो ड्यर्थः । कः प्रजापतिर्देवतास्य कायं हविः, कायी इष्टिः, कशब्दं प्रति णित्त्वस्य वैयदिालोपो न भवति । सोमो देवतास्य सौम्यं हविः, सौम्य सूक्तम्, सौमी ऋक् ।१०७। न्या० स० कसोमायण-अथ कायमित्यत्र लोपात्स्वरादेशः इति न्यायेन लोपात्पूर्व वृद्धौ कृतायां पश्चादाकारलोपः कस्मान्न भवति ? इत्याह-कशब्द प्रतीति अकारस्याकारस्य वा लोपे विशेषाभावात् , यद्वा सकृद्गते स्पर्द्ध यद्बाधितं तद्बाधितमेवेत्युपतिष्ठते । द्यावापृथिवीशुनासीरामीषोममरुत्वदास्तोष्पतिगृहमेधादीययो ॥ ६. २. १०८ ॥ · एभ्यः सास्य देवतेत्यस्मिन् विषये ईंय य इत्येतो प्रत्ययो भवतः, अणो व्यस्य चापवादः। द्यौश्च पृथिवी च द्यावापृथिव्यौ ते देवते मस्य घावापृथिवीयम् हविः द्यावापृथिव्यम्, शुनश्च वायुः सीरश्चादित्यः शुनासीरौ तो देवता अस्य शुनासीरीयम् शुनासीयम् । अग्निश्च सोमश्च अग्नीषामौ तौ देवता अस्य अग्नीषोमीयम्, अग्नीषोम्यम्, मरुत्वान् देवतास्य मरुत्वतीयम्, मरुत्वत्यम्, वास्तोष्पतिर्देवतास्येति वास्तोष्पतीयम् वास्तोष्पत्यम्, गृहमेधो देवतास्य गृहमेधीयम् गृहमेध्यम् ।१०८। वावृतुपित्रुषसो यः ॥ ६. २. १०९ ॥ वायु ऋतु पितृ उषस् इत्येतेभ्यः सास्य देवतेत्यस्मिन् विषये यः प्रत्ययो भवति, अणोऽपवादः । वायुर्देवतास्य वायव्यम् । एवम् ऋतव्यम्, पित्र्यम्, उषस्यम् ।१०९। __न्या० स० वातपित्रु०-उषस्यमिति संध्यावाचकः स्त्रीक्लीषः प्रभातवाचकस्तु नपुंसकलिङ्गः, उषा देवताऽस्येति विग्रहः। महाराजप्रोष्ठपदादिकण् ॥ ६. २. ११०॥ महाराज प्रोष्ठपद इत्येताभ्यां सास्य देवतेत्यस्मिन् विषये इकण् प्रत्ययो भवति । अणोऽपवादः । महाराजो देवतास्य माहाराजिकः। माहाराजिकी, प्रौष्ठपदिकः, प्रौष्ठपदिकी ।११०। न्या० स० महाराज०-पौष्ठपदिक इति पौष्ठो गौस्तस्येव पादावस्य 'सुप्रातसुश्व' ७-३-१२९ इति डे निपातः प्रौष्ठपदः पुरुषः नामग्रहणेऽपि बीलिङगोऽपि नक्षत्रवाची
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy