SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ९० ] बृहवृत्ति-लघुन्याससंवलिते [ पाद. २ सू. १११-११४ ] प्रोष्ठपदाशब्दो ग्राह्यः, यदा प्रोष्ठपदासु जातः 'जाते' ६-३-९८ इत्यः तदा ‘प्रोष्ठभद्राजाते' ७-४-१३ इत्युत्तरपदवृद्धौ प्रोष्ठपाद इति स्यात् , बहुलग्रहणाबहुलमन्येभ्य इति जाता यस्याणो न लुप् , बहुलग्रहणस्य लक्ष्यानुसारार्थत्वे व्याख्यातत्वात् । कालाद्भववत् ॥ ६. २. १११ ॥ कालविशेषवाचिभ्यो नामभ्यो यथा भवेऽर्थे प्रत्यया वक्ष्यन्ते तथा सास्य देवतेत्यस्मिन् विषये भवन्ति । वत्सर्वसादृश्यार्थः, तेन यकाभ्यः प्रकृतिभ्यो येन विशेषणेन ये प्रत्यया भवेऽर्थे भवन्ति ताभ्य एव प्रकृतिभ्यस्तेनैव विशेषणेन त एव प्रत्यया इह भवन्ति । यथा मासे भवं मासिकम्, सांवत्सरिकम्, हैमनम्, वासन्तम्, प्रावृषेण्यम् तथा मासो देवतास्य मासिकम्, सांवत्सरिकम्, हैमनम्, वासन्तम्, प्रावृषेण्यम् ।१११। आदेश्छन्दसः प्रगाथे ॥ ६. २. ११२ ॥ सेति प्रकृतिरस्येति प्रत्ययार्थश्चानुवर्तते । तयोर्यथाक्रमं विशेषणे आदेश्छन्दस इति प्रगाथे इति च, सेति प्रथमान्तादादिभूतात् . छन्दसोऽस्येति षष्ठयर्थे प्रगाथेऽभिधेये यथाविहितं प्रत्ययो भवति । यत्र द्व ऋचौ प्रग्रन्थनेन प्रकर्षगानेन वा तिस्रः क्रियन्ते स मन्त्रविशेषः प्रगाथः। पङ्क्तिरादिर्यस्य प्रगाथस्य स पाङ्क्तः प्रगाथः, एवमानुष्टुभः, जागतः आदेरिति किम् ? अनुष्टुब्, मध्यमस्य प्रगाथस्य । छन्दस इति किम् । उदित्ययं शब्द आदिरस्य प्रगाथस्य । प्रगाथ इति किम् ? पङ्क्तिरादिरस्य अनुवाकस्य ।११२॥ न्या० स० आदेश्छन्दसः प्रगाथे इति प्रगथ्यते घञ्, अत एव निर्देशात् रनकारयोर्लोपः प्रगीयते वा कमिघुगार्तिभ्यस्थः, प्रपन्थनेन प्रकृष्टरचनाविशेषेण । प्रकर्षगानेन उच्चारविशेषेणेत्यर्थः । भनुवाकस्येति अनुवाकः पाठविशेषः तस्य । योद्धप्रयोजनाद्युद्धे ॥ ६. २. ११३ ॥ ___ सेति प्रथमान्तात् योद्धवाचिनः प्रयोजनवाचिनश्चास्येति षष्ठपर्थे युद्धेऽभिधेये यथाविहितं प्रत्ययो भवति । विद्याधरा योद्धारः अस्य युद्धस्य वैद्याधरं युद्धम्, भारतं युद्धम्, प्रयोजनं प्रवृत्तिसाध्यं फलम् । सुभद्रा प्रयोजनमस्य युद्धस्य सौभद्रं युद्धम्, सौतारं युद्धम्, अत्र सुभद्रादिशब्दस्तत्प्राप्तौ वर्तत इति प्रयोजनम् । योद्धृप्रयोजनादिति किम् ? मासोऽस्य युद्धस्य । युद्ध इति किम् ? सुभद्रा प्रयोजनमस्य वैरस्य ।११३। भावघञोऽस्यां णः ॥ ६. २. ११४ ॥ सेति प्रकृतिविशेषणमनुवर्तते। भावे यो घन् तदन्तात् प्रथमान्ताद
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy