________________
[ पाद. २. सू. ९०-९३ ) श्रीसिद्धहेमचन्द्रशब्दानुशसने षष्टोध्यायः [८५ कर्णादेरायनिञ् ॥ ६. २. ९०॥
कर्णादिभ्यश्चातुरथिक आयनिञ् प्रत्ययो भवति देशे नाम्नि । कार्णायनिः, वासिष्ठायनिः । कर्ण, वसिष्ठ, अर्क, लुस, अर्कलुस, द्रुपद, आनडुह्य, पाञ्चजन्य, स्फिग, स्फिज, कुलिश, आकनीकुम्भ, जिवन्, जित्य, जंत्र, आण्डीवत्, जीवन्त इति कर्णादिः ।९।। उत्करादेरीयः॥ ६. २. ९१॥
उत्करादिभ्यश्चातुरथिक ईयः प्रत्ययो भवति देशे नाम्नि । उत्करीयः, संकरीयः । उत्कर, संकर, संपर, संपल, सफर, संफल, संफुल, पिप्पल, मूल, पिप्पलम्ल, अर्क, अश्मन्, सुवर्ण, सुपर्ण, पर्ण, सुपर्णपर्ण, हिरण्यपर्ण, इडा, अजिर, इंडजिर, अग्नि, तिक, कितव, आतप, अनेक, पलाश, तिककितव, वातपान, एक, पलाश, अनेकपलाश, अंशक, त्रैवण, पिचुक, अश्वत्थ, काश, क्षुद्रा, काशक्षुद्रा, भस्त्रा, विशाल, शाला, अरण्य, अजिन, अरण्याजिन, जन्यजनक, आर्जन, खण्डाजिन, चल्यण, उत्कोश, क्षान्ध, रु [ख] ण्ड, खदिर सूपर्णाय, श्यावनाय, नैवाकव, नितान्त, वृक्ष, नितान्त वृक्ष, आर्द्रवृक्ष, इन्द्रवृक्ष, अग्निवृक्ष, मन्त्रणाह, अरीहण, वातागर, विजिगीषा, संस्रव, रोहित, नीवापक, अणक, निशान्त, खल, जिन, वैराणक, अवरोहित, जन्य, इन्द्रवर्म, गर्त इत्युत्करादिः ।९१।।
नडादेः कीयः ॥ ६. २. ९२ ॥ ___ नड इत्येवमादिभ्यश्चातुरधिकः कीयः प्रत्ययो भवति देशे नाम्नि । नंडकीयः, प्लक्षकीयः। नड, प्लक्ष, बिल्व, वेणु, वेत्र, वेतस त्रि, तक्षन, इक्षुकाष्ट, कपोत, क्रुञ्च, क्रुञ्चाशब्दस्यात एव गणपाठात् हस्वत्वम् इति नडादिः ।९२।। कृशाश्वादेरीयण ।। ६. २. ९३ ।।
कृशाश्वादिभ्यश्चातुरथिक ईयण् प्रत्ययो भवति देशे नाम्नि । . काश्विीयः, आरिष्टीयः । कृशाश्व, अरिष्ट, अरिष्य, वेष्य, विशाल, रोमक, लोमक, रोमश, शवल, शिवल, कूट, चर्चुल, पूगर, शूकर, धूकर, पूकर, संदृश, सदृश, पुरगा, पूरवा, धूम, धूम्र, विनीत, आविनत, विकूच्या, अयस्, सायस, इरस, उरस्, अरुष्य, ऐरास, इर, आस, मुगल, मौद्गल्य, सुवर्चल, प्रतर, अजिन, अभिजन, अवनत, विकुटयाङ्कुश पराशर इति कृशाश्वादिः ।९३।