________________
पाद-४, सूत्र-७२ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ६७
शिद्वित्कार्याथी, भवति चोरयति, पचन , पचमानः, धारयः, पारयः, जनमेजयः । कर्तरीति किम् ? पच्यते । अनभ्य इति किम् ? अत्ति, अदती अदंप्सांक-भक्षणे, भांक, यांक , वांक , ष्णांक , श्रांक , द्रांक , पांक , लांक , रांक , दांवक् , ख्यांक, प्रांक , मांक, इंक , इंणक् , वीक , द्युक् , षुक् , तुक् , युंक् , णुक , क्ष्णुक , स्नुक, टुक्षुरुकुक् , रुदृक् , जिष्वपंक , अनश्वसक , जक्षक, दरिद्राक् , जागृक , चकासक , शासूक, वचंक्, मृजौक, सस्तुक् , विदक , हनंक , वश , असा , षसक् , यङ्लुप्क् , इंङ्क , शीङ्क् , न्हुंङ्क, षडौक , पृचैड्, पृजुङ , पिजुकि, वृज कि, णिजुकि शिकि, ईडिक् , ईरिक्, ईशिक , वसिक् , आङः, शासूकि, आसिक, कसुकि, णिसुकि , चक्षिक , ऊर्तुगक , ष्टुगक , ब्रगक , द्विषोंक , दुहीक , दिहीक , लिहीक, हुंक, ओहांक , जिभोंक , हीक , पृक् , ऋक्, ओहांङक, माक् डुदांग , डुधांग्क , टुडुभृगक, रिणजे की, विजुकी , विष्लको इति कितोऽदादयः । शितीत्येव ? पपाच ।। ७१।।
. न्या० स०- कर्तर्यनय-एकस्माद् बहुवचनानुपपत्तेः सर्वेषामप्यभेदोपचारात् अच्छब्देनाभिधानात् बहुत्वादनद्भ्य इति बहुवचनं, न विद्यते अद्येषामिति बहुव्रीहिस्तु नाशङ्कनीयो 'हवः शवि' (?) इत्य करणात् , विशेषेसति सामान्योपादानस्याधिकत्वात् । जनमेजय इति-एजन्तमेजमानं प्रयुङ क्ते णिग् जनमेजयतीति 'एजेः' ५-१-११८ इति खश् ।
दिवादेः श्यः ॥ ३. ४.७२ ॥
दिवादेर्गणात्कर्तृ विहिते शिति श्यः प्रत्ययो भवति । शकारः शित्कार्यार्थः,-दीव्यति, दीव्यन् ,-श्यादयः शवोऽपवादाः। दिवूच , जृष्च , झूषच , शोंच , दोंच , छोंच , षोंच , वोडच , नृतैच् , कुथच , पुथ्च् , गुधच् , राधंच , व्यधंच , क्षिपंच, पुष्पच् , तिमतीमष्टिमष्टोमच् , षिवूच , लिंबूच् ( श्रिवूच् ) ष्टिवूच , क्षिवूच , इषच्, ष्णसूच् , कसूच् , त्रसंच, बुसच , षहषुहच , पुषंच , उचच , लुटच् , विदांच् , क्लिदौच , जिमिदाच , निविदाच , क्षुधंच , श्रुन्धच् . क्रुधंच , विधूच , ऋधूच् , गृधूच् , रधौच , तृपौच , हुपौच , कुपच , गुपच , युपरुपलुपच् , डिपच् , ष्ट्रपच् , लुभंच, क्षुभंच , णभतुभच् , नशौच , कुशच , भृशूभ्रशूच , वृशच , कृशच , शुषंच् , दुषंच , श्लिषंच , प्लुषूच , जितृषच , तुषं हृषंच , ऋषच , पुसपुषच् , विसच , कुसच , असूच , यसूच , जसूच् , तसूदसूच , वसूच , वुसच , मुसच , मसैच , शमूदमूच , तमूच , श्रमूच , म्रमूच , क्षमौच , मदेच् , क्लमूच , मुहौच , द्रुहीच , न हौच , ष्णिहौच , वृत पुष्यादिः ।
कूडौच , दूच , दींच , धींच , मीच , रीङ्च , लीच , वोङ्च , डोंच । वृत् स्वादिः । पोंच , ईङ्च , प्रीङ्च , युजिच , सृजिच , वृतूङ्च , पदिच , विदिच , खिदिच , युधिच , अनोरुधिच , बुधि मनिच , अनिच , जनैचि , दोपैचि, तपिच , पूरैचि, घूरचि , जूरैचि , धूरचि, गूरैचि, शूरैचि, तूरैचि इति घूरादयः। चूरैचि, क्लिशिंच , लिशिच , काशिच , वाशिच् , शकींच , शुगेच् , रञ्जींच , शपींच , मृषींच , णहीच । इति चितो दिवादयः ।।७२॥