________________
४६६ ]
धातुपाठः
१६१९ गवेषण् मार्गणे। | १९४१ युजण संपर्चने । | १९६५ आङः सदण गतौ । १९२० मृषण् क्षान्तौ। १९४२ लीण द्रवीकरणे। १९६६ रुदण संदीपने। १९२१ रसण् आस्वादन-स्नेहनयोः | १९४३ मीण मतौ।
१९६७ शुन्धिण शुद्धौ। १९२२ वासण उपसेवायाम् । १९४४ प्रीग्ण तर्पणे । १९६८ तनूण श्रद्धाघाते । १९२३ निवासण् आच्छादने। । १९४५ धूग्ण कम्पने ।
(उपसर्गाद् दैर्घ्य।) १९२४ चहण कल्कने। | १९४६ वृग्ण आवरणे। | १६६९ मानण पूजायाम् । १६२५ महण पूजायाम् । | १९४७ जण वयोहानौ ।। १९७० तपिण दाहे। १६२६ रहण त्यागे।
१९४८ चौक १९४६ शोकण | १९७१ तृपण पृणने। १९२७ रहुण् गतौ।
___ आमर्षणे। | १९७२ आप्Mण लम्भने । १९२८ स्पृहण ईप्सायाम् । १९५२ रिचण वियोजने च । | १६७३ भैण भये। १९२९ रुक्षण पारुष्ये। १९५० मार्गण अन्वेषणे।
१९७४ ईरण क्षेपे। ॥ इति परस्मैभाषाः ।। १९५१ पृचण संपर्चने।
१६७५ मृषिण तितिक्षायाम् । १९३० मृगणि अन्वेषणे।
१९५३ वचण भाषणे। | १६७६ शिषण असर्वोपयोगे। १९३१ अर्थणि उपचायने ।
. (विपूर्वो अतिशये।) १९५४ अचिण पूजायाम्। .. १६३२ पदणि गतौ ।
१९५५ वृजैण वर्जने। १९७७ जुषण परितर्कणे । १९३३ संग्रामणि युद्धे ।
१६५६ मृजौण शौचा-ऽलङ्कारयोः | १९७८ धृषण प्रसहने । १९५७ कठुण् शोके।
१९७६ हिसुण हिंसायांम् । १६३४ शूर १६३५ वीरणि १९५८ श्रन्थ १६५९ ग्रन्थण् ।
१६८० गर्हण विनिन्दने। विक्रान्तो। १९२६ सत्रणि सन्दानक्रियायाम् ।
सन्दर्भे। | १९८१ षहण मर्षणे । १९३७ स्थूलणि परिवृहणे ।
१९६० ऋथ १९६१ अदिण * बहुलमेतन्निदर्शनम् । १६३८ गर्वणि माने।
हिंसायाम् ।
वृत् युजादिः परस्मैभाषाः १९३९ गृहणि ग्रहणे।
| १९६२ श्रथण बन्धने च । १९४० कुहणि विस्मापने। १९६३ वदिण भाषणे।
॥ इत्याचार्यहेमचन्द्रानुस्मृता ( संदेशने इत्यन्ये । ) .
चुरादयो णितो धातवः ।। ॥ इति आत्मनेभाषाः॥ १९६४ छदण अपवारणे। ।
___* यदेतद् भवत्यादिधातुपरिगणनं तबाहुल्येन निदर्शनत्वेन ज्ञेयम् । तेनाऽत्राऽपठिता अपि क्लविप्रभृतयो लौकिकाः, स्तम्भूप्रभृतयः सौत्राश्रलुम्पादयश्च वाक्यकरणीया धातव उदाहार्याः । वर्धते हि धातुगणः(क्लविप्रभृतयो लौकिका घातवः) | १९८७ स्कम्भू १९८८ स्कुम्भू । १९९२ महीङ् वृद्धौ पूजायाञ्च । १९८२ क्लवि विच्छायीभवने ।
रोधनार्थाः।।१९९३ हणी रोष-लज्जयोः । १९०३ क्षीच् क्षये।
१९८९ कगे। क्रियासामान्यार्थो- | १९६४ वेङ् धौर्य पूर्वभावे १९८४ मृगच् अन्वेषणे। ऽयमित्येके । अनेकार्थो
स्वप्ने च। १९८४ मृगच अन्वेषणे।
ऽयमित्यन्ये । ( सौत्रः) | १९६५ लाङ् वेङ्वत् । (स्तम्भूप्रभृतयः सौत्रा धातवः) | १९९० जं गतौ। (सौत्रः) | १६६६ मन्तु रोष वैमनस्ययोः । १९८५ स्तम्भू १९८६ स्तम्भू । १९९१ कण्डूग गात्रविघर्षणे । । । १९९७ वल्गु माधुर्य-पूजयोः ।