________________
धातुपाठः
[ ४९७
१९६८ असु मानसोपतापे। । २०२२ गोधा २०२३ मेघा | २०४८ रिखिलिखे: समानार्थः। ( अत्र असू असूग् इत्येके ।
आशुग्रहणे । । २०४९
२०४६ लुक कम्पने। अन्ये तु असूङ दोषाविष्कृतौ । २०२४ मगध परिवेष्टने ।
२०५० चुलुम्प विनाशे। रोगे चेत्याहुः।)
(नीचदास्ये इत्यन्ये ।)
सौत्रधातुव्याख्या१९९९ वेट् २००० लाट् वेड्वत् ।। २०२५ इरध २०२६ इषुध
क्रियावाचित्वे सति पाठाs( लाट् जीवने इत्येके । वेट्लाट |
. शरधारणे। २०२७ कुसुभ क्षेपे।
पठितत्वे सति सूत्रगृहीतत्वं सौत्रइत्यन्ये ।)
[श्रीहैमशब्दानुशासने 'कुषुम्भ' त्वम्। २००१ लिट् अल्पार्थे कुत्सायाञ्च | इति, क्रियारत्नसमुच्चये च 'कुरुरु
___ अर्थ-जो क्रियावाचक हो, धातु२००२ लोट् दीप्तो। क्षेपे' इति पाठः ।]
पाठ में नहीं कहे गए हो और सूत्र (लेट् लोट् धौत्यै पूर्वभावे स्वप्ने | २०२८ सुख २०२६ दु.ख
में जिनका ग्रहण नहीं हुआ हो चेत्येके । लेला दी'ताविति कचित् )
तक्रियायाम् ।
उन्हें 'सौत्रधातु' कहते हैं। २००३ उरस् ऐश्वर्ये ।
२०३० अगद निरोगत्वे । वाक्यकरणीयधातुव्याख्या२००४ उषस प्रभातीभावे। २०३१ गद्गद वाकस्खलने ।
क्रियावाचित्वे सति पाठा२००५ इरस् ईर्ष्यायाम् ।
२०३२ तरण २०३३ वरण गतौ । पठितत्त्वे स त सूत्रागृहीतत्वे सति (इरज् इरग् इत्यपि केचित् )
२०३४ उरण २०३५ तुरण शिष्टप्रयोगप्रयोज्यग्रहविषयत्वं २००६ तिरस् अन्तद्धौं।
स्वरायाम् । वाक्यकरणायत्वम् । २००७ इयस् २००८ इमस् २०३६ पुरण गतौ।
अर्थ-जो क्रियावाचि हो, २००६ पयस् २०१० अस् । २०३७ भुरण धारण-पोषण-युद्धेषु | २०३८ चुरण मति-चौर्ययोः।
घातुपाठ में अपठित हो और सूत्र प्रसृती।
| में ग्रहण नहीं किए हो, फिर भो २०११ सम्भूयस् प्रभूतभावे । (हेमशग्दानुशासने-'वुरण' इति ) |
| शिष्टप्रयोग से प्रयोज्य ज्ञान के २०१२ दुवस् परिताप२०३६ भरण प्रसिद्धार्थः।।
विषय हो उन्हें वाक्यकरणीयधातु परिचरणयोः। २०४० तपुस २०४१ तम्पस् २०१३ दुरज् २०१४ भिषज्
दुःखार्थः।
कहते हैं। चिकित्सायाम् । (तन्तस पम्पस इत्यन्यत्र)।
लौकिकधातुम्याख्या२०१५ भिष्णुक उपसेवायाम् । । २०४२ अरर आराकर्मणि।
क्रियावाचित्वे सति पाठा(भिष्णज उपसेवायामित्येके ) | २०४३ सपर पूजायाम् ।।
पठितत्वे सति सूत्रागृहीतत्वे सति २०१६ रेखा श्लाघा-सादनयोः। २०४४ समर युद्धे ।
केवललोकप्रयुक्तत्वं लौकिकत्वम् । २०१७ लेखा विलास-स्खलनयोः। ॥ इति कण्डवादयः॥ ____ अर्थ-क्रियावाचक होने पर (अदन्तोऽयमित्यपरे। २०४५ अन्दोलण
भी धातुपाठ में अपठित हो, सूत्र २०१८ एला २०१९ वेला २०४६ प्रेरङ्खोलण् अन्दोलने। में अगृहीत हो और केवल लोक २०२० केला २०२१ खेला विलासे | ४०४७ वीजण वीजने। में प्रयुक्त हो उसे 'लौकिकधातु' ( इला इत्यन्ये । खल इत्येके ।)। [एते त्रयोऽप्यदन्ताः ]। कहते है ।
॥ इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितषातुपाठः समाप्तः ।।