________________
१८१२ दिवि परिकूजने । १८१३ वृषिण शक्तिबन्धे । १८१४ कुत्सिण् अवक्षेपे । १८१५ लक्षिण आलोचने । १८१६ हिष्कि १८१७ किष्कि हिंसायाम् ।
१८१८ निष्किण् परिमाणे । १८१६ तर्जिण संतर्जने । १८२० कूटिण अप्रमादे । १८२१ त्रुटि छेदने । १८२२ शठिण श्लाघायाम् । १०२३ कूणिण संकोचने । १८२४ तूणिण पूरणे । १८२५ भ्रूणिण आशायाम् । १८२६ चितिण संवेदने । १८२७ वस्ति १८२८ गन्धिण् अर्दने ।
१८२६ डपि १८३० डिपि १८३१ डम्पि १८३२ डिम्पि १८३३ डम्भि १८२४ डिम्भिण् संघाते ।
१८३५ स्यमि वितर्के । १८३६ शमिण आलोचने । १८३७ कुस्मिण कुस्मयने । १८३८ गरि उद्यमे । १८३९ तन्त्रिण् कुटुम्बधारणे । १८४० मन्त्रिण गुप्त भाषणे । १८४१ ललिण् ईप्सायाम् । १०४२ स्पशिण ग्रहण - श्लेषणयोः १८४३ दशिण दशने । १८४४ दंसि दर्शने च । १८४५ भत्सिण् संतर्जने । १८४६ यक्षिण् पूजायाम् ।
॥ इति आत्मनेभाषाः ।। १८४७ अङ्कण् लक्षणे ।
धातुपाठः
१८४४ ब्लेष्कण् दर्शने ।
१८४९ सुख १८५० दु:खण् तत्क्रियायाम् ।
१८५१ अङ्ग पद लक्षणयोः । १८५२ अघण् पापकरणे । १८५३ रचण प्रतियत्ने । १८५४ सूचण् पैशून्ये । १८५५ भाजण् पृथक्कर्मणि । १८५६ समाजण् प्रीति-सेवनयोः १८५७ लज १८५८ लजुण्
प्रकाशने ।
१८५६ कूटण दाहे ।
१८६० पट १८६१ वटण् ग्रन्थे । १८६२ खेटण् भक्षणे 1 १८६३ खोटण क्षेपे । १८६४ पुटण् संसर्ग | १८६५ वटुण् विभाजने । १८६६ शठ १८६७ श्वठण् सम्यग्भाषणे । १८६८ दण्डण् दण्डनिपातने । १८६९ व्रणण गात्रविचूर्णने । १८७० वण्ण् वर्णक्रिया विस्तार - गुणवचनेषु । १८७१ पर्णण हरितभावे । १८७२ कर्णण भेदे | १८७३ तूणण संकोचने । १८७४ गणण् सङ्ख्याने । १८७५ कुण १८७६ गुण १८७७ केत आमन्त्रणे । १८७८ पतण गतौ वा । १८७९ वातण् गति सुख से वनयोः १८८० कथ वाक्यय प्रबन्धे । १८८१ श्रथ दौर्बल्ये । १८५२ छेदण द्वैधीकरणे 1 १८८३ मदण् गर्जे । १८८४ अन्घण् दृष्ट्य पसंहारे ।
[ ४९५
१८८५ स्तनण् गर्जे ।
१८८६ ध्वनण् शब्दे । १८८७ स्तेन चोर्ये । १८८८ ऊनण् परिहाणे । १८८९ कृपण दौर्बल्ये । १८९० रूपण रूपक्रियायाम् । १८९१ क्षप १८९२ लाभण् प्रेरणे १८९३ भामण् क्रोधे । १८९४ गोमण उपलेपने । १८९५ सामण् सान्त्वने । १८९६ श्रामण आमन्त्रणे । १८ε७ स्तोमण् श्लाघायाम् । १८९८ व्ययण् वित्तसमुत्सर्गे । १८९९ सूत्रण विमोचने । १९०० मूत्रण प्रस्रवणे । १९०१ पार १९०२ तीरण् कर्मसमाप्तौ ।
१९०३ कत्र १६०४ गात्रण
शैथिल्ये । १९०५ चित्रण चित्र क्रियाकदाचिद्दृष्ट्योः ।
१९०६ छिद्रण भेदे । १९०७ मिश्रण संपर्चने । १९०८ वरण् ईप्सायाम् । १९०९ स्वरण आक्षेपे । १९१० शारण दौर्बल्ये । १९११ कुमारण् क्रीडायाम् । १९१२ कलण् सख्यान- गत्योः । १९१३ शीलण् उपधारणे । १९१४ वेल १९१५ कालण्
उपदेशे । १९१६ पल्यूलण्-लबन पवनयोः । १९१७ अंशण समाघाते । १९१८ पषण् अनुपसर्ग: । [पषो वाधन स्पर्शनयोः, पषण्
बन्धने]