________________
१३७६ रिफत् कथन युद्ध
हिंसादानेषु ।
१३७७ तृफ १३७८ तृम्फत् तृप्तौ १३७६ ऋफ १३८० ऋम्फत्
हिंसायाम् ।
१३८१ दृफ १३८२ दृम्फत्
उत्क्लेशे ।
१३८३ गुफ १३८४ गुम्फत्
ग्रन्थने ।
१३८५ उभ १३८६ उम्भत्
पूरणे ।
१३८७ शुभ १३८८ शुम्भत्
शोभा ।
१३८६ दृभैत् ग्रन्थे । १३६०. लुभत् विमोहने । १३९१ कुरत् शब्दे । १३२ क्षुरत् विखनने । १३९३ खुरत् छेदने च । १३९४ घुरत् मीमार्थशब्दयोः । १३६५ पुरत् अग्रगमने । १३९६ मुरत् संवेष्टने । १३९७ सुरत् ऐश्वर्य - दीप्त्योः । १३६८ स्फर १३९९ स्फलत् स्फुरणे । १४०० किलत् श्वैत्य क्रीडनयोः । १४०१ इलत् गति स्वप्न-क्षेपणेषु १४०२ हिलत् हावकरणे । १४०३ शिल १४०४ सिलत् उच्छे १४०५ तिलत् स्नेहने । १४०६ चलत् विलसने । १४०७ चिलत् वसने । १४० विलत्वरणे । १४०९ बिल भेदने । १४१० लित् गहने । १४११ मिलत् श्लेषणे । १४१२ स्पृशंत् संस्पर्शे ।
धातुपाठः
१४१३ रुशं १४१४ रिशंत्
हिंसायाम् ।
१४१५ विशंत् प्रवेशने । १४१६ मृशंत् आमर्शने । १४१७ लिश १४१८ ऋषत् गतौ । १४१९ इषत् इच्छायाम् । १४२० मिषत् स्पर्द्धायाम् । १४२१ वृहत् उद्यमे । १४२२ तृहौ १४२३ तृ हो १४२४ स्तृहौ १४२५ स्तृ होत् हिंसायाम् ।
१४२६ कुटत् कौटिल्ये । १४२७ गुंतू पुरीषोत्सर्गे । १४२८ धुंत् गति स्थैर्ययोः । १४२९ त् स्तवने । १४३० घूत् विघूनने । १४३१ कुचत् संकोचने । १४३२ व्यचत् व्याजीकरणे । १४३३ गुजत् शब्दे । १४३४ घुटत् प्रतीघाते । १४३५ चुट १४३६ छुट १४३७ त्रुटत् छेदने । १४३८ तुटत् कलहकर्मणि । १४३९ मुटत् आक्षेप प्रमर्दनयोः । १४४० स्फुटत् विकसने । १४४१ पुट १४४२ लुठत् संश्ले[डान्तोऽनित्यन्ये । ] १४४३ कृडत् घसने । १४४४ कुडत् बाल्ये च । १४४५ गुडत् रक्षायाम् । १४४६ जुडत् बन्धने । १४४७ तुडत् तोडने ।
१४४८ लुड १४४९ थुड १४५० स्थुडत् संवरणे । १४५१ वुडत् उत्सर्ग च ।
[ ४९१
१४५२ ब्रुड १४५३ ध्रुडत् संघाते १४५४ दुड १४५५ हुड १४५६ त्रुडत् निमज्जने । १४५७ चुणत् छेदने । १४५८ डिपत् क्षेपे । १४५९ छुरत् छेदने । १४६० स्फुरत् स्फुरणे । १४६१ स्फुलत् संचये च ।
।। इति परस्मैभाषाः ।। १४६२ कुंङ् १४६३ कूत् शब्दे । १४६४ गुरैति उद्यमे ।
॥ वृत् कुटादिः ।। १४६५ पृ.ङत् व्यायामे । १४६६ दृ ंङत् आदरे ।
१४६७ धृ ंङत् स्थाने । १४६८ ओविजैति भय-चलनयोः । १४६९ ओलजैङ् १४७० ओलस्जैति व्रीडे । १४७१ ष्वञ्जित् सङगे I १४७२ जुषैति प्रीति सेवनयोः ।
।। इति आत्मने भाषाः ।। ।। इति तुदादयस्तितो धातवः । १४७३ रुघृपी आवरणे । १४७४ रिपी विरेचने । १४७५ वि पी पृथग्भावे । १४७६ यु पी योगे । १४७७ भिदु पी विदारणे । १४७८ छिपी द्वैधीकरणे । १४७९ क्षुपी संपेषे । १४८० ऊछृदूपी दीप्ति देवनयोः १४८१ ऊतृपी हिंसा ऽनादरयोः
॥ इति उभयतोभाषाः ॥ १४८२ पृचैप् संपर्के । १४८३ वृचैप् वरणे ।