________________
४६. ]
घातुपाठः
१२७८ काशिच दीप्तो। १३१० कृवुट हिंसा-करणयोः । । १३३६ त्वचत् संवरणे । १२७९ वाशिच शब्दे । १३११ धिवुट गतौ। १३४० रुचत् स्तुतौ। ॥ इति प्रात्मनेभाषाः॥
१३१२ बिधृषाट् प्रागल्भ्ये। | १३४१ ओवस्चौत् छेदने । १२८० शकींच मर्षणे।
॥ इति परस्मभाषाः ।।
१३४२ ऋछत् इन्द्रियप्रलय-मूत्ति१२८१ शुचुगैच पूतिभावे। १३१३ ष्टिघिट आस्कन्दने।
भावयोः । १२८२ रजींच रागे। १३१४ अशौटि व्याप्ती।
१३०३ विछत् गता। १२८३ शपींच आक्रोशे।
| १३४४ उछत् विवासे।
॥ इति प्रात्मनेभाषा: ॥ १२८४ मृषीच तितिक्षायाम् ।
१३४५ मिछत् उत्क्लेशे।
॥ इति स्वादयष्टितो धातवः ।। १२८५ णहीच बन्धने ।
१३४६ उछुत् उञ्छे । ॥ उभयतोभाषाः ॥
१३१५ तुदीत् व्यथने। १३४७ प्रछंत् ज्ञोप्सायाम् । ॥ इति विवादयश्चितो धातवः ॥ १३१६ भ्रस्जीत् पाके।
१३४८ उजत् आर्जवे । १३१७ क्षिपीत् प्रेरणे। १२८६ धुंग्ट् अभिषवे।
१३४६ सृजत् विसर्गे। १३१८ दिशीत् अतिसर्जने । १२८७ बिग्ट् बन्धने।
१३५० रुजोंत् भने। १३१६ कृषीत् विलेखने । १२८८ शिंग्ट् निशाने।
१३५१ भुजोंत् कौटिल्ये। १२८९ डुमिन्ट प्रक्षेपणे ।
१२११ टुमस्जोंत् शुद्धौ। १३२० मुच्ल ती मोक्षणे। १३५३ जर्ज १३५४ झझंत् १२९० चिंग्ट् चयने। १३२१ षिचीत् क्षरणे।
परिभाषणे। १२६१ घूग्ट् कम्पने।
१३२२ विद्लुती लाभे। १२६२ स्तृग्ट आच्छादने।
१३५५ उद्झत् उत्सर्गे। १३२३ लुप्लुती छेदने। १२९३ कृग्ट् हिंसायाम् ।
१३५६ जुडत् गतौ। १३२४ लिपीत् उपदेहे। १२९४ वृन्ट वरणे।
१३५७ पृड १३५८ भृडत् सुखने। ॥ इति उमयतोभावाः॥
॥ इति उभयतोभाषाः॥ १३५९ कृडत् मदे ।
| १३२५ कृतत् छेदने। १२६५ हिंट गति-वृद्धयोः।।
१३६० पृणत् प्रीणने। । १३२६ खिदंत् परिधाते । १३६१ तुणत् कौटिल्ये। १२९६ श्रृंट् श्रवणे।
१३२७ पिशत् अवयवे। १३६२ मृणत् हिंसायाम् । १२९७ टुकुंट उपतापे।
१३६३ द्रुणत् गति कौटिल्ययोश्च । १२९८ पृट् प्रीतौ।
॥ वृत मुचादिः ।। १२६६ स्मृट् पालने च ।
१३६४ पुणत् शुभे। १३२८ रि १३२६ पित् गतौ। १३३० धित् धारणे।
१३६५ मुणत् प्रतिज्ञाने। १३०० शकलंट शक्तो। १३०१ तिक १३०२ तिग
१३६६ कुणत् शब्दोपकरणयोः । १३३१ क्षित् निवास-गत्योः ।
१३६७ घूण १३६८ घृणत् भ्रमणे १३०३ षघट हिंसायाम् । १३३२ षूत प्रेरणे।
१३६९ चैतत् हिंसा-ग्रन्थयोः । १३०४ राधं १३०५ साघंट १३३३ मृत् प्राणत्यागे। संसिद्धौ। | १३३४ कत् विक्षेपे।
१३७० णुदंत प्रेरणे। १३०६ ऋघूट वृद्धौ। १३३५ गुत् निगरणे।
१३७१ षद्लुत् अवसादने। १३०७ आप्लट् व्याप्तौ । १३३६ लिखत् अक्षरविन्यासे। । १३७२ विघत् विघाने । १३०८ तृपट प्रोणने। १३३७ जर्च १३३८ झर्चत् १३७३ जुन १३७४ शुनत् गतौ । १३०९ दम्भूट दम्भे।
परिभाषणे। । १३७५ छुपत् स्पर्शे।