________________
४६२ ]
धातुपाठः
१४८४ तञ्चू १४८५ तजौप् | १५१० प्रींग्श् तृप्ति-कान्त्योः । । १५४३ भ्रींश् भरणे ।
___ संकोचने। १५११ श्रींग्श् पाके। १५४४ हेठश् भूतप्रादुर्भावे । १४८६ भञ्जोंप् आमर्दने ।। १५१२ मींग्श् हिंसायाम् । १५४५ मृडश सुखने। १४८७ भुजप् पालना-ऽभ्यवहा- | १५१३ युंग्श् बन्धने ।
१५४६ श्रन्थश् मोचनरयोः । । १५१४ स्कंग्श् आप्रवणे।
प्रतिहर्षयोः। १४८८ अजोप् व्यक्ति-म्रक्षण- | १५१५ क्नूग्श् शब्दे ।
१५४७ मन्थश् विलोडने । गतिषु। । १५१६ दूग्श हिंसायाम् । १५४८ ग्रन्थश संदर्भे । १४८९ ओविजैप भय-चलनयोः।। १५१७ ग्रहीश उपादाने । १५४६ कुन्थश् संक्लेशे । १४६० कृतैप वेष्टने। १५१८ पुग्श् पवने।
१५५० मृदश् क्षोदे। १४६१ उन्दैप् क्लेदने। १५१६ लूग्श् छेदने ।
१५५१ गुधश् रोपे। १४९२ शिष्लप विशेषणे। १५२० धूग्श् कम्पने।
१५५२ बन्धंश बन्धने । १४६३ पिष्ल प् संचूर्णने । १५२१ स्तृग्श् आच्छादने । १५५३ क्षुभश् संचलने। १४९४ हिसु १४९५ तृहप् १५२२ कृग्श् हिंसायाम् ।
१५५४ णभ् १५५५ तुभश् हिंसायाम् । १५२३ वृग्श् वरणे।
हिंसायाम् । ॥ इति परस्मभाषाः ॥ ॥ इति उभयतोभाषाः॥
१५५६ खवर हेठश्वत् ।
१५५७ क्लिशोश् विबाधने । १४६६ खिदिप दैन्ये। १५२४ ज्यांश हानी ।।
१५५८ अशश भोजने। १४६७ विदिप विचारणे । १५२५ रीश् गति-रेषणयोः।
१५५६ इषश् आभीक्ष्ण्ये । १४९८ त्रिइन्धैपि दीप्तौ।। १५२६ लींश् श्लेषणे।
१५६० विषश् विप्रयोगे । ॥इति आत्मनेभाषाः॥ १५२७ ब्लींश् वरणे।
१५६१ पुष १५६२ प्लुषश् ॥ इति रुधावयः पितो धातवः ॥ १५२८ ल्वीश् गतौ।
__स्नेह सेचन पूरणेषु । १४९९ तनूयी विस्तारे। १५२९ कृ १५३० मृ
१५६३ मुषश् स्तेये। १५०० षणूयी दाने। १५३१ शुश् हिंसायाम् ।
१५५४ पुषश् पुष्टौ। १५०१ क्षणूग १५०२ क्षियी १५३२ पृश् पालन-पूरणयोः ।
१५६५ कुषश् निष्कर्षे । १५३३ बृश् भरणे। हिंसायाम् ।
१५६६ ध्रसूश् उच्छे । १५०३ ऋण यी गतौ। १५३४ भश् भर्जने च।
॥ इति परस्मैभाषाः ।। १५०४ तृणुयी अदने।
१५३५ दृश् विदारणे। १५३६ जश वयोहानौ।
१५६७ वृङश् सम्भक्तौ। १५०५ घृणूयी दीप्तो। १५३७ नृश् नये।
॥ इति आत्मनेभाषाः ।। ॥ इति उभयतोभाषाः ।। १५३८ गृश् शब्दे ।
॥ इति यादयः शितो धातवः ॥ १५०६ वनूयि याचने। १५३६ ऋश् गतौ।
१५६८ चुरण स्तेये। १५०७ मनूयि बोधने ।
॥ वृत् प्वादिः ।।
१५६९ पृण पूरणे। ॥ इति प्रात्मनेभाषाः ।
१५७० वृण स्रवणे।
॥ वृत् ल्वादिः॥ । इति तनादयो यितो धातवः ॥ १५४० ज्ञांश अवबोधने ।
१५७१ श्वल्क १५७२ वलूण
भाषणे। १५०८ डुक्रोग्श् द्रव्यविनिमये। । १५४१ क्षिष्श् हिंसायाम् । १५७३ नक्क १५७४ धक्कण १५०९ किंग्श् बन्धने। | १५४२ वींशु वरणे।
नाशने ।