________________
सूत्र-७५५-७६४ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ ४४९
शलेरकुः ॥ ७५५॥ शल गतो, इत्यस्मात् अङ कुः प्रत्ययो भवति । शलङ कु:-ऋषिः ।। ७५५ ॥ सु-पृभ्यां-दाकुक् ॥ ७५६ ॥
आभ्यां किद् दाकुः प्रत्ययो भवति । सृगतो, सदाकु:-दावाग्निः, वायुः, आदित्यः, व्याघ्रः, शकुनिः, अस्तः, भर्ता, गोत्रकृच्च । पृक् पालनपूरणयोः, पृदाकुः- सर्पः, गोत्रकृच्च ।।७५६ ।।
इषेः स्वाकुक च ।। ७५७।।
इषत् इच्छायाम् , इत्यस्मात् कित् स्वाकः प्रत्ययो भवति । इक्ष्वाकुः-आदिक्षत्रियः ॥ ७५७ ॥
फलि-वल्यमेगुः ॥ ७ ॥
एभ्यो गुः प्रत्ययो भवति । फल निष्पत्ती, फल्गु-असारम् । वलि संवरणे, वल्गुमधुरम् , शोभनं च, वल्गुः-पक्षी । अम गतो, अङ गु:-शरीरावयवः ।। ७५८ ॥
दमेलुक् च ॥ ७५६ ॥ ___ दमूच् उपशमे, इत्यस्माद् गुः प्रत्ययो भवत्यन्त्यस्य च लुम् भवति । दगु:ऋषिः ॥ ७५६ ॥
होर्हिन च ॥ ७६०॥
हिंट् गतिवृद्ध्योः , इत्यस्माद् गुः प्रत्ययो भवत्यस्य च हिन् इत्यादेशो भवति । हिङ गु:-रामठः ।। ७६०॥
प्री-कै-पै-नीलेङ्गुक् ॥ ७६१ ॥
एभ्य किद् अङ गुः प्रत्ययो भवति । प्रींग्श् तृप्तिकान्त्योः, प्रियङ गुः-फलिनी, रालकश्च । के शब्दे, कङ गुः-अणुः । पैं शोषणे, पङ गु:-खञ्जः । गील वर्णे, नीलङ गु:कृमिजातिः, शृगालश्च ॥ ७६१ ॥
अव्यर्ति-गृभ्योऽटुः ।। ७६२ ॥
एभ्योऽटुः प्रत्ययो भवति । अव रक्षणादो, अवटु:-कृकाटिका । ऋक् गतौ, अरटु:वृक्षः । गृत् निगरणे, गरटुः-देशविशेषः, पक्षी, अजगरश्च ।। ७६२ ।।
शलेराटुः ।। ७६३ ॥ शल गती, इत्यस्माद् आटुः प्रत्ययो भवति । शलाटुः-कोमलं फलम् ॥ ७६३ ।। अङ्ग्यवेरिष्ठुः ।। ७६४॥