________________
सूत्र-६६१-६७० ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[४३७
गृधेर्गम् च ॥ ६६१ ॥
धूच अभिकाङक्षायाम् , इत्यस्माद् अस्तिक् प्रत्ययो भवति, गर्म चास्यादेशो भवति । गभस्ति:-रश्मिः ॥ ६६१ ॥
वस्यर्तिभ्यामातिः ॥ ६६२ ॥
आभ्याम् आतिः प्रत्ययो भवति । वसं निवासे, वसातयः- जनपदः । ऋक गती, अराति:-रिपुः ।। ६६२ ।।
अभेर्यामाभ्याम् ।। ६६३ ॥
अभिपूर्वाभ्यामाभ्याम् आतिः प्रत्ययो भवति । यांक प्रापणे, मांक माने, अभियातिः, अभिमातिश्च-शः।। ६६३ ।।
यजो य च ॥ ६६४ ॥
यजी देवपूजादौ, इत्यस्माद् आतिः प्रत्ययो भवत्यस्य च यकारोऽन्तादेशो भवति । ययाति:-राजा ।। ६६४ ॥
वद्यवि-च्छदि-भूभ्योऽन्तिः ॥ ६६५॥
एभ्योऽन्तिः प्रत्ययो भवति । वद वक्तायां वाचि, वदन्तिः-कथा । अव रक्षणादिषु, अवन्तिः-राजा । अवन्तयः-जनपदः । छदण् अपवारणे, युजादिविकल्पितणिजन्तत्वादण्यन्तः, छदन्तिः-गृहाच्छादनद्रव्यम् , भू सत्तायाम् , भवन्ति:-कालः, लोकस्थितिश्च ।५६५।
शकेरुन्तिः ॥ ६६६ ॥ शक्लृट् शक्ती, इत्यस्माद् उन्तिः प्रत्ययो भवति । शकुन्ति:-पक्षी ।। ६६६ ॥ नत्रो दागो डितिः ॥ ६६७ ।।
नपूर्वात् डुदांग्क् दाने, इत्यस्माद् डिद् इतिः प्रत्ययो भवति । अदितिः-देवमाता ।। ६६७ ॥ .
देडः ॥ ६६८॥ देङ रक्षणे, इत्यस्माद् डिद् इतिः प्रत्ययो भवति । दितिः-असुरमाता ॥ ६६८ ।। वीसञ्ज्यिसिभ्यस्थिक् ॥ ६६६ ।।
एभ्यः थिक् प्रत्ययो भवति । वींक प्रजनादिषु, वीथिः-मार्गः। षजं सङ्गे, सक्थि:-ऊरुः, शकटाङ्गच । असूच क्षेपणे, अस्थि-पञ्चमो धातुः ।। ६६९ ॥
सारेरथिः॥ ६७०॥ सृगतो, इत्यस्माद् ण्यन्तादथिः प्रत्ययो भवति । सारथिः-यन्ता ।। ६७०॥