________________
सूत्र-४४८-४५३ ]
स्वपज्ञोणादिगणसूत्रविवरणम्
[ ४०७
दिवेधौं च ॥ ४४८॥
दीव्यतेस्त्रट् प्रत्ययो भवति, द्यौ चास्यादेशो भवति । द्योत्रं-त्रिदिवं, ज्योतिः, विमानं, प्रमाणं, प्रतोदश्च ।। ४४८ ॥
सू-मू-खन्युषिभ्यः कित् ॥ ४४६ ॥
एभ्यः कित् त्रट् प्रत्ययो भवति । पुत् प्रेरणे, सूत्र-तन्तुः, शास्त्रं च । मूङ बन्धने, मूत्र-प्रस्रावः । खनूग अवदारणे, खात्रं-कूर्दालः, तडाकं, ग्रामाधानमृत् , चौरकृतं च छिद्रम् । उष् दाहे, उष्ट्र:-क्रमेलकः ।। ४४६ ।।
स्त्री॥४५॥ स्यतेः सूते: स्त्यायतेस्तृणातेर्वा त्रट् स्यात् डिच्च । स्त्री-योषित् ।। ४५० ॥
हु-या-मा-श्रु-वसि-भसि-गु-बी-पचि-वचि-धृ-यम्यमि-मनि-तनि-सदि--छादि-- क्षि-क्षदि-लुपि-पति-धूभ्यस्त्रः ।। ४५१ ।।
एभ्यस्त्रः प्रत्ययो भवति हुंक दानादनयोः, होत्रं-हवनं, होत्रा-ऋचः । यांक प्रापणे, यात्रा-प्रस्थानं यापनम् , उत्सवश्च । मांक माने, मात्रा-प्रमाणं, कालविशेषः, स्तोकः, गणना च । श्रृंट श्रवणे, श्रोत्रं-कर्णः । वसिक आच्छादने, वस्त्रं-वासः। भसिं जुहोत्यादौ स्मरन्ति, भस्त्रा चर्ममयम्-आवपनम् , उदरं च । गुंड शब्दे, गोत्र:-पर्वतः, गोत्रा-पृथ्वी, गोत्रम्-अन्वयः । वींक प्रजननादी, वेत्रं-वीरुद्विशेषः । डुपची पाके, पक्त्रं-पिठरं, गार्हपत्यं च । वचंक भाषणे, वक्त्रम्-आस्यम् , छन्दोजातिश्च । धृडत् स्थाने, धत्र:-धर्मः, वृक्षः, रविश्च । धत्रं-नभः, गृहसूत्रं च, धर्का-द्यौः । यम उपरमे, यन्त्रं-शरीरसंधानम्-अरघट्टादि च । अम गतौ, अन्न-पुरीतत् । मनिंच ज्ञाने, मन्त्र:-छन्दः । तनूयी विस्तारे, तन्त्र-प्रसारितास्तन्तवः, शास्त्रं-समूहः, कुटुम्ब च । षद्लु विशरणगत्यवसादनेषु, सत्रं-यज्ञः, सदः, दानं छद्म, यागविशेषश्च । छदण्-संवरणे, छादयतीति-छात्रः-शिक्षकः । क्षित् निवासगत्योः, क्षेत्र-कर्षणभूमिः, भार्या, शरीरम् , आकाशं च । क्षद संरवणे सौत्रः, क्षत्रं-राजबीजम् । लुप्लुती छेदने, लोत्रम्-अपहृतं द्रव्यम् । पत्लु गतो, पत्र-पर्णं, यानं च । धूग्श् कम्पने, धोत्रं-रज्जुः ।। ४५१ ॥
श्वितेवश्च मो वा ४५२ ॥
श्विताङ् वर्णे, इत्यस्मात् त्रः प्रत्ययो भवति, वकारस्य च मकारो वा भवति । श्मेत्रं च श्वेत्रं च-रोगौ ।। ४५२॥
गमेरा च ॥ ४५३॥
गम्लगती इत्यस्मात् त्रः प्रत्ययो भवति, आकारश्चान्तादेशो भवति । गात्रंशरीरम् । गात्रा-खट्वावयवः ।। ४५३ ।