SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ३९४ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [ सूत्र-३७८-३८६ वेतेस्तादिः॥३७८ ॥ वीक प्रजनादी इत्यस्मात्तकारादिणिद् आलीयः प्रत्ययो भवति । वैतालीयंछन्दोजातिः ॥ ३७८ ।। धाग-राजि-श-रमि-याज्यतैरन्यः ॥ ३७६ ॥ एभ्यः अन्यः प्रत्ययो भवति । डुधांगक धारणे च, धान्यं सस्यजातिः । राजग दीप्तौ, राजन्यः-ज्योतिः, अग्निः, क्षत्रियश्च । शुश् हिंसायाम् । शरण्य -त्राता । रमि क्रीडायाम्, रमण्यं-शोभनम् । यजी देवपूजादौ, योजन्य:-क्षत्रियः, यज्ञश्च । ऋक् गतौ अरण्यं-वनम् ॥ ३७६ ॥ हिरण्य-पर्जन्यादयः ॥ ३८० ॥ हिरण्यादयः शब्दा अन्यप्रत्ययान्ता निपात्यन्ते । हरतेरिच्चातः । हिरण्यं-सुवर्णादि द्रव्यम् । परिपूर्वस्य पृष् सेचने इत्यस्योपसर्गान्तलोपो धातोश्च जः समस्तादेशः, गर्जतेर्वा गकारस्य पकारः । पर्जन्यः-इन्द्रः, मेघः, शङकुः, पुण्यं, कुशलं च कर्म। आदिग्रहणादन्येऽपि ॥३८०॥ वदि-सहिभ्यामान्यः ॥ ३८१॥ आभ्याम् आन्यः प्रत्ययो भवति । वद वक्तायां वाचि, वदान्य:-दाता, गुणवान् चारुभाषी वा । षहि मर्षणे, सहान्यः-शैलः ।। ३८१ ॥ वृङ एण्यः ॥ ३८२ ॥ वृडश संभक्तो, इत्यस्माद् एण्यः प्रत्ययो भवति । वरेण्यः-परंब्रह्म, घाम, श्रेष्ठः, प्रजापतिः, अन्नं च ।। ३८२ ॥ मदेः स्यः॥ ३८३॥ मदैच् हर्षे, इत्यस्मात् स्यः प्रत्ययो भवति । मत्स्य:-मीनः, धूर्तश्च ॥ ३४३ ॥ रुचि भुजिभ्यां किम्यः ॥ ३८४ ॥ रुचि-भुजिभ्यां किद् इष्यः प्रत्ययो भवति । रुचि अभिप्रीत्यां च, रुचिष्यःवल्लभः, सुवर्णं च । भुजंप पालनाम्यवहारयोः, भुजिष्यः-आचार्यः, भोक्ता, अन्नं, मृदु, ओदनः-दासश्च, भुजिष्यं-धनम् ॥ ३८४ ॥ वच्यर्थिभ्यामुष्यः ॥ ३८५॥ आभ्याम् उष्यः प्रत्ययो भवति । वचं भाषणे, वतुष्या-वक्ता । अर्थणि उपयाचने, अयुष्यः अर्थी ॥ ३८५॥ वचोऽथ्य उत् च ॥ ३८६॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy