________________
३८८ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-३३७-३४१
आभ्याम् अम्भः प्रत्ययो भवति । डुकृग् करणे, करम्भः-दधिसक्तवः । कलि शब्दसंख्यानयोः, कलम्भः-ऋषिः ।। ३३६ ॥ .
का-कुसिभ्यां कुम्भः ॥ ३३७ ॥
आभ्यां किद् उम्भः प्रत्ययो भवति । के शब्दे, कुम्भः-घटः, राशिश्च । कुसच् श्लेषणे, कुसुम्भ:-महारजनम् ।। ३३७ ।। अर्तीरिस्तु-सु-हु-सृ-घृ-भू-श-क्षि-यक्षि-भा-वा-व्या-धा-पा-या-बलि-पदि-नीभ्यो
__ मः ॥ ३३८ ॥ एभ्यो मः प्रत्ययो भवति । ऋक् गतौ, अर्मः-अक्षिरोगः, ग्रामः, स्थलं च । ईरिक गतिकम्पनयोः, ईम-व्रणः । ष्टुंग्क् स्तुतौ, स्तोमः-समूहः, यज्ञः, स्तोत्रं च । धुंग्ट-अभिषवे, सोमः-चन्द्रः, वल्ली च । हुंक दानादनयोः, होमः-आहुतिः । सृगतौ, सर्म:-नदः, कालश्च ; सर्म-स्नानं, सुखं च । धू सेचने, धर्म:-ग्रीष्मः। धृङत् स्थाने, धर्म:-उत्तमक्षमादिः, न्यायश्च । शश हिसायाम् । शमं सुखम् । क्षित् निवासगत्योः, क्षेम-कल्याणम् । यक्षिण पूजायाम्, यक्ष्मः-व्याधिः । भांक दीप्तौ, भाम:-क्रोधः, भामा-स्त्री । वांक गतिगन्धनयोः, वामः-प्रतिकूलः, सव्यश्च । व्यंग संवरणे, व्यामः-वक्षोभुजायतिः । डुधांगक धारणे च, धाम-निलयः-मेधश्च । पां पाने, पामा-कच्छूः । यांक प्रापणे, यामः-प्रहरः । वलि संवरणे, वल्मः-ग्रन्थिः । पदिच् गतो, पद्म-कमलम् । णोंग प्रापणे, नेमः-अर्धः, समीपश्च ।।३३८।।
ग्रसि-हागभ्यां ग्राजिहौ च ॥ ३३६ ॥
आभ्यां मः प्रत्ययो भवत्यनयोश्च ग्राजिहावित्यादेशौ यथासंख्यं भवतः । ग्रामःसमूहादिः । जिह्मः-कुटिलः ।। ३३९ ।। विलि-भिलि-सिधीन्धि-धू-मू-श्या-ध्या-रु-सिवि-शुषि-मुषीषि-सुहि
युधि-दसिभ्यः कित् ।। ३४० ॥ एभ्यः किद् मः प्रत्ययो भवति । विलत् वरणे, विल्म-प्रकाशः । भिलिः सौत्रः, भिल्म-भास्वरम् । विधू-गत्याम् , सिध्मं-त्वग्रोगः । त्रिइन्धैपि दीप्तौ, इध्मम्-इन्धनम् । धूगश् कम्पने, धूमः-अग्निकेतुः । षूडौच् प्राणिप्रसवे, सूमः-कालः, स्वयथुः, रविश्च । सूमम्-अन्तरिक्षम् । श्यैङ गतौ, श्यामः-वर्णः, श्याम-नभः । श्यामा-रात्रि:, औषधिश्च । ध्यै चिन्तायाम् , ध्यामः-अव्यक्तवर्णः । रुक् शब्दे, रुमालवणभूमिः । षिवूच् उतौ, स्यूम:रश्मिः , दीर्घसूत्रतन्तुश्च । स्यूमम् जलम् । शुषंच शोषणे, शुष्मं-बलं, जलं, संयोगश्च । मुषश् स्तेये मुष्म:-मूषिकः । ईष उञ्छे, ईष्म:-वसन्तः, बाणः, वातश्च । पुहच् शक्ती सुह्माः-जनपदः, सुमः-राजा । युधिंच संप्रहारे, युध्मः-शरत्कालः, शूरः, शत्रुः, संग्रामश्च । दमूच् उपक्षये दस्मः-होनः, वह्निर्यज्ञश्च ।। ३४० ।।
क्षु-हिभ्यां वा ॥ ३४१ ॥