________________
सूत्र-२९७-३०३ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ ३८३
नौश्च । शीङक स्वप्ने, शेपः-पुच्छम् । तलम् प्रतिष्ठायाम् , तल्पं-शयनीयम् , अङ्ग, दाराः, युद्धं च । अली भूषणादौ, अल्पं-स्तोकम् शमूच् उपशमे, शम्पा-विद्युत् , काञ्ची च । विपूर्वात् विशम्पः-दानवः रमि क्रीडायाम् , रम्पा चर्मकारोपकरणम् । डुवपी बीजसंताने, वप्प:-पिता ।। २६६ ।।
यु-सु-कु-रु-तु-च्यु-स्त्वादेरूच्च ।। २६७ ॥
एभ्य पः प्रत्ययो भवति, ऊकारश्चान्तादेशो भवति । युक् मिश्रणे, यूपः-यज्ञपशुबन्धनकाष्ठम् । धुंग्ट् अभिषवे, सूपः-मुद्गादिभिन्न कृतः । कुक शब्दे कूपः-प्रहिः । रुकशब्दे, रूपं-श्वेतादि, लावण्यं, स्वभावश्च । तुंक वृत्यादौ, तूपः-आयतनविशेषः । च्युङ - गतो, च्यूपः-आदित्यः, वायु!, संग्रामश्च । ष्टुंग्क् स्तुतौ, स्तूपः-बोधिसत्त्वभवनम् , उपायतनं च । आदिशब्दादन्येऽपि ॥ २६७ ॥
क-श-सभ्य-ऊर् चान्तस्य ।। २६८ ॥
एभ्यः पः प्रत्ययो भवति, अन्तस्य च ऊर् भवति कृत् विक्षेपे, कूर्पम्-भ्रूमध्यम् । शृश् हिंसायाम् , शूर्पःधान्यादिनिष्पवनभाण्डं, संख्या च । सृगतो, सूर्पः-भुजङ्गमः, मत्स्यजातिश्च ।। २९८ ।।
शदि-बाधि-खनि-हने षः च ॥ २६॥
एभ्यः पः प्रत्ययो भवति, षश्चान्तादेशो भवति । शदल शातने, शष्पं-बालतृणम् । शष हिंसायाम् इत्यस्य वा रूपम् । बाधृङ-रोटने, बाष्प:-अश्रु, धूमाभासं च मुखपानीयादौ । खनूग् अवदारणे, खष्प:-बलात्कारः, दुर्मेधाः कूपश्च । खष्पं-खलीनं, जनपदविशेषः, अङ्गारश्च । हनंक हिंसागत्योः, हष्पः-प्रावरणजातिः ॥ २९९ ॥
पम्पा-शिल्पादयः॥३०॥
पम्पादयः शब्दा पप्रत्ययान्ता निपात्यन्ते । पांक रक्षणे, मोऽन्तो हृस्वश्च । पम्पापुष्करिणो। शीलयतेः शलतेः शेतेर्वा शिलादेशश्च । शिल्पं-विज्ञानम् । आदिशब्दादन्येऽपि ।। ३०० ।।
क्षु-चुपि-पूभ्यः कित् ॥ ३०१॥
एभ्य: कित् प: प्रत्ययो भवति । टुक्षुक शब्दे क्षुपः-गुच्छः । चुप मन्दायां गतो, चुप्पं मन्दगमनम् । पूग्श् पवने, पूप: पिष्टमयः ॥ ३०१॥
नियो वा ॥ ३०२॥ ___णींग् प्रापणे, इत्यस्मात् पः प्रत्ययो भवति । स च किद्वा भवति । नीपः-वृक्षविशेषः, नेपः-नयः, पुरोहितः, वृक्षः, भृतकश्च, नेपम्-उदकं, यानं च ।। ३०२ ।।। ।
उभ्यवेलु क् च ॥ ३०३॥