SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३४८ ] स्वोपज्ञोणादिगणसूत्रविवरणम् । [ सूत्र-४०-४६ नसि-सि-कसिभ्यो णित् ॥ ४० ॥ एभ्यो णिदिकः प्रत्ययो भवति । णसि कौटिल्ये, नासिका-घ्राणम् । वसं निवासे, वासिका-माल्यदामविशेषः, छेदनद्रव्यं च ।कस गतौ, कासिका-वनस्पतिः ।। ४० ।। पा-पुलि-कृषि-क्रुशि-व्रश्चिभ्यःकित् ।। ४१ ॥ एभ्यः किदिकः प्रत्ययो भवति । पां पाने, पिक:- कोकिलः । पुल महत्त्वे, पुलिक:मणिः । कृषीत् विलेखने, कृषिकः-पामरः, तृणजातिश्च । क्रुशं आह्वान-रोदनयोः, कुशिक:क्रोष्टुकः, उलूकश्च । ओवश्चौत् छेदने, वृश्चिक:-सविषः कीटः, राशिश्च नक्षत्रपादनवकरूपः ।। ४१ ।। प्राङः पणि-पनि-कषिभ्यः ॥ ४२ ॥ 'प्राङ' इत्येतस्मादुपसर्गसमुदायात् परेभ्यः एभ्यः किदिकः प्रत्ययो भवति । पणि व्यवहार-स्तुत्योः, प्रापणिकः-वणिक् । पनि स्तुती, प्रापनिकः-पथिकः । कष हिंसायाम् , प्राकषिकः-वायुः, खलः, नर्तकः, मालाकारश्च । प्रपूर्वात् पणेराङ पूर्वाच्च कषेरिच्छन्त्यन्येप्रपणिक:-गन्धविक्रयो, आकषिको न कर्तव्यः ॥ ४२ ।। मुषेर्दीर्घश्च ॥ ४३॥ मुषेरिकः प्रत्ययो भवति, दीर्घश्च स्वरस्य भवति । मूषिक:-आखुः ।। ४३ ।। स्यमे सीम् च ।। ४४॥ स्यमेरिकः प्रत्ययो भवति, अस्य च 'सीम्' इत्यादेशो भवति । स्यम् शब्दे, . सीमिकः-वृक्षः, उदक कृमिश्च, सीमिका-उपजिबिका सीमिकं वल्मीकम् । केचित् 'सिम्' इति ह्रस्वोपान्त्यमादेशं प्रत्ययस्य च दीर्घत्वमिच्छन्ति-सिमीकः-सूक्ष्म कृमिः ।। ४४ ।। कुशिक-हृदिक-मक्षिकेतिक-पिपीलिकादयः ॥ ४५ ॥ एते किदिकप्रत्ययान्ता निपात्यन्ते कुषेः श च कुशिकः मुनिः। ह्रगो दोऽन्तश्च, हदिकः-यादवः । मषेः सोऽन्तश्च, मक्षिका-क्षुद्रजाति: । ऐतेस्तोऽन्तश्च, इतिकः- मुनिः । पीलेढे च, पिपीलिका-मध्यक्षामा कीटजातिः। आदिग्रहणात् गब्दिकभूरिक भुलि-काऽऽदयो भवन्ति ।। ४५ ॥ स्यमि-कषि-दृष्यनि-मनि-मलि-वल्यलि-पालि-कणिभ्य ईकः ॥ ४६॥ एभ्य ईकः प्रत्ययो भवति । स्वमू शब्दे, स्यमीक:-वृक्षः, वल्मीकः, नृप गोत्रं च स्यमीक-जलम् स्यमीका-कृमिजातिः । कष हिंसायाम्, कषीका-कुद्दालिका । दुषंच वैकृत्ये, ण्यन्तः, दूषिका-नेत्रमल:, वीरणजातिः, वर्तिः, लता च । अनक प्राणने, अनीकं-सेनासमूहः, संग्रामश्च । मनिच् ज्ञाने, मनीकः-सूक्ष्मः। मलि धारणे, मलीकम्-अञ्जनम्, अरिश्च । वलि संवरणे, वलीक:-बलवान् पटलान्तश्च, वलीकं वेश्मदारु । अली भूषणादौ, अलीकम्
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy