________________
पाद-३, सूत्र-११४-११६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[२६७
पर्यधिपूर्वादिषेरनिच्छायां वर्तमानाद् भावाऽकोंः स्त्रियामनो वा भवति । पर्येषणा, परीष्टिः । अध्येषणा, अधीष्टिः । अधीष्टिरिति नेच्छन्त्यन्ये ।। ११३ ॥
कृत्-संपदादिभ्यः किप ॥ ५. ३. ११४ ॥ ___ क्रुधादिभ्योऽनुपसर्गपूर्वेभ्यः पदादिभ्यश्च समादिपूर्वेभ्यो धातुभ्यः स्त्रियां भावाऽकों: विवप् प्रत्ययो भवति ।
क्रुधः- क्रुव । युधेः-युत् । क्षुधे:-क्षुत् । तृषेः-तृट् । विषे:-त्विट् । रुषे:-रुट् । रुजेःरुक् । रुचे-रुक् । शुचे:-शुक् । मुदेः-मुत् । मृदे:-मृत् । गृ-गीः । त्र-त्राः । दिशेः-दिक् । सृजेः-स्रक। तथा पदे: संपद् , विपद्, आपद् , व्यापद् , प्रतिपद् । षद्लु-संसत्, परिषद, उपसत्, उपनिषत् । विदे:-निवित् । शासे:-प्रशोः, आशीः । श्रु-प्रतिश्रुत, उपश्रुत् । स्त्रपरिस्त । नहे:-उपानत् । वृषेः-प्रावृट् । पुषेः-विग्रुट् । वृतेः-नोवृत, उपावृत् । यतेः-संयत् । इणः-समित् । भृगः- उपभृत् । इन्धेः-समित् । क्रुधादिः संपदा विश्वाकृतिगणः ॥११४॥
भ्यादिभ्यो वा ॥५. ३. ११५ ॥ बिभेत्यादिभ्यो धातुभ्यः स्त्रियां भावाकोः क्विप् वा भवति ।
भीः भीतिः । ह्रीः, ह्रीतिः । लू:, लूनिः । भूः, भूतिः। कण्डूः, कण्ड्या। कृत, कृतिः । भित, भित्तिः । छित, छित्तिः । तुक, तुत्तिः । दृक् , दृष्टि: । नशेः-नक, नष्टिः । युजेः-युक् , युक्तिः । ज्वरे:-जूः, जूतिः । त्वरेः-तूः, तूतिः । प्रवतेः-ऊः, ऊतिः। श्रिवे:-श्रूः, श्रूतिः । मवते:-मूः, मूतिः । नौतेः-नुवः, नुतिः । शके:-शक् , शक्तिः ॥११५॥
न्या० स०-भ्यादि-नवित्र ये क्विबन्तास्ते क्रुधादिगणे पठिष्यन्ते क्त्यन्तास्तु थ्रवादौ किमनेन ? सत्यं, कण्डूयेति तृतीयरूपार्थम् ।
भीतिरित्यादि-एषु सर्वेषु स्त्रियां क्तिः । तत्तिरिति-षित्त्वादऽङ: पक्षे सुवादित्वात् क्तिः ।
व्यतिहारेऽनीहादिभ्यो ञः॥ ५. ३. ११६ ॥
व्यतिहरणं व्यतिहारः, परस्परस्य कृतप्रतिकृतिः। व्यतिहारविषयेभ्यो धातुभ्य ईहादिजितेभ्यः स्त्रियां अः प्रत्ययो भवति । बाहुलकाद् भावे क्त्यादीनामपवादः ।
परस्परमाकोशनं-व्यावक्रोशी, व्याक्रोशी; व्यावमोषी, व्यावहासी, व्यावलेखी, व्यातिचारी, व्यावचर्ची, व्यात्युक्षी । अनीहादिभ्य इति किम् ? व्यतीहा, व्यतीक्षा, व्यतिपृच्छा, व्यवहतिः । व्यत्युक्षेत्यप्येके । "नित्यं अजिनोऽण्" (५-३-५८) इति स्वार्थेऽण वक्ष्यते, तेन केवलस्य प्रयोगो न भवति । "वादिभ्यः' (५-३-६२) इति समावेशाभिधानाद-व्यवक्रुष्टिाक्रुष्टिरित्यपि भवति । स्त्रियामित्येव ? व्यतिपाको वर्तते ।।११६॥
न्या० स०-व्यतिहारे-व्याव्युक्षीति-'प्वः पदान्तात्' ७-४-५ इति ऐकारो न । 'न अस्वङ्गादेः' ७-४-९ इति निषेधात् ।