________________
पाद-३, सूत्र-२४-२५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्याय:
[ १३
इत्यन्योऽन्यादिभिस्तत्कर्माभिसंबध्यते अन्योऽन्यस्य केदारमिति । कर्तरीत्येव ? तेन भावकर्मणोः पूर्वेणैव स्यादनेन मा भूत् , यदि ह्यनेन स्यात् तदा व्यतिगम्यन्ते ग्रामाः, व्यतिहन्यन्ते दस्यव इत्यत्रागतिहिंसाशब्दार्थहस इति प्रतिषेधः स्यादिति ॥ २३ ॥
न्या० स०-क्रियाव्य-अनेकार्थत्वात् हरणमित्यस्य करणं पर्याय: । तस्मिन्नर्थे इति-यदा अन्येन कर्त्तव्यां त्रियामन्य: करोति, तत्कर्त्तव्यां चेतरस्तदा त्रियाणां व्यतिहारे विनिमये इत्यर्थः । ।
संविवहन्ते इति-अनेकार्थत्वात् गत्यर्थोऽत्र वहिः । अत्र लुनातीति-अयमर्थः व्यतिहृतं धान्यं लुनन्ति लवनेनोपसंगृह्णन्तीति द्रव्यमत्र व्यतिहियते न लवन क्रिया, न ह्यत्र व्यतिना लूनातियुक्तोऽपि त्वप्रयुक्तोऽपि गृह्णातिस्तस्य धान्यं कर्म न क्रियेत्याहलुनातिरुपसंग्रहात्मके इति-उपसंग्रहस्य लवनपूर्वकलाभस्यात्मा यस्मात् लवनात् कोऽर्थः लवनपूर्वकं लानमित्यर्थः ।
कियाव्यतिहार इति-लौकिके शब्दव्यवहारे लाघवानादरादन्योन्यादिशब्दा उपसर्गाश्च क्रियाव्यतिहारद्योतनाय प्रयुज्यन्ते इति न पौनरुक्त्यं, अपौनरुक्त्यं माभूत् अत्र तु क्रियाव्यतिहारस्य व्यतिनैव द्योतितत्वात् क्व अन्योन्यादिशब्दाः संबध्यन्त इत्याहक्रियाव्यतिहार इत्यादि । तत्कर्माभिसंबध्यते इति-अत्र क्रियाव्यतिहारो द्रव्यव्यतिहारश्च वर्तते ततः क्रियाव्यतिहारे प्राप्तम् ।
निविशः॥ ३. ३.२४ ॥
निपूर्वाद विश: कर्तात्मनेपदं भवति । निविशते । न्यविशतेत्यटो धात्ववयवत्वान्न व्यवधायकत्वम् । मधुनि विशन्ति भ्रमरा इत्यादि [ इत्यादौ ] तु निविशोरसम्बन्धादनर्थकस्वाच्च न भवति ॥ २४ ॥
न्या० स०-निविश:-ने: परो विश् नेः संबन्धी विशित्यनन्तरानन्तरिसंबन्धो वा विधेयः ।
उपसर्गादस्योहो वा ॥ ३. ३. २५ ॥
'उपसर्गात् पराभ्यामस्यत्यूहिभ्यां कर्तर्यात्मनेपदं वा भवति । विपर्यस्यति, विपर्यस्यते; समूहति, समूहते, "संततं तिमरमिन्दुरुदासे" [ माघे ] | "यश: समूहन्निव दिग्विकीर्णम्" [किराते ] । अस्येति श्यनिर्देशोऽस्त्यसतिनिवृत्त्यर्थः । उपसर्गादिति किम् ? अस्यति, ऊहते । अस्यतेरप्राप्ते ऊहतेश्च नित्यं प्राप्ते उभयत्र विभाषेयम् । अन्ये त्वकर्मकाभ्यामेवेच्छन्ति, प्रत्युदाहरन्ति च-निरस्यति शत्रून् , समूहते पदार्थान् ।। २५ ।। न्या० स०-उपसर्गा०:
लेखयाविमलविद्रुमभासा-संततं तिमिरमिन्दुरुदासे । दंष्ट्रया कनकभङ्गपिशङ ग्या, मण्डलं भुव इवादिवराहः ।। १ ।।