SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २७० ] बृहवृत्ति-लघुन्याससंवलिते पाद-२, सूत्र-८४-८५ एते शब्दाः क्विबन्ताः शीलादौ सत्यर्थे निपात्यन्ते । द्योतते इत्येवंशीलो-दिद्युत,-दिद्युतौ, दृणातीति-दृदत्, दहतो, गच्छतीति-जगत्, जुहोतीति-जुहूः, एषु द्वित्वम्, दृणाति-जुहोत्योह्र स्वत्वदीर्घत्वे च । वक्तीतिवाक् । पृच्छतीतिप्राट् , प्राशौ; शब्दप्राट्, तत्त्वप्राट् । दधाति ध्यायति वा-धीः, यतीति-श्रीः । शतं द्रवतीति-शतः, स्रवतीति त्र। जवतीति-जूः । प्रायतं स्तौतीति-आयतस्तुः, कटं प्रवतेकटः, परिव्रजतीति-परिवाट , परिवाजो, एषु दीर्घत्वम् दधातेराकारस्य ध्यायतेर्याशब्दस्य चेकारः। बहुलाधिकारादशीलादावपि । धोः, प्रधीः, प्राधीः। भ्राजादि-विभ्राजत इतिविभ्राट्, विभ्राजौ। भासत इति-भाः, भासौ, भासः। पिपर्तीति-पूः, पुरौ, पुरः । धर्वतीति-धः, धूरौ, धूरः । विद्योतत इति-विद्युत्, विद्युतौ । ऊर्जयतीति-ऊ-ऊजौ, ऊर्जः । ग्रावाणं स्तौति-ग्रावस्तुत, ग्रावस्तुतौ । पचतीति-पक् । शक्नोतीति-शक । मिनत्तीति-भित् । वेत्तीति-वित् । शोकच्छित् । “भूवः संज्ञायामेव" । भूः-पृथिवी, शंभूः-शिवः, आत्म:कामः, मनोभूः-स एव, स्वयंभूब्रह्मा, स्वभूविष्णुश्च । मित्रभूनाम कश्चित्, प्रतिमू:-उत्तम धमर्णयोरन्तरस्थः, हुन्मूः-व्यसनसहायः, कारभूः-पण्यमूल्यादिनिर्णता, वर्षाभूर्ददुर औषधिश्च, पुनर्भू:-पुनरूढा औषधिश्च, संज्ञायाम् , अन्यत्र-भविता। शीलादिषु असरूपविधिनास्ति, तेन-सामान्यलक्षणः क्विय् न प्राप्नोतीति पुनविधीयते । शीलादिप्रत्ययानां पूर्णोऽवधिः । केचित् तु संज्ञाशम्दानां शीलाद्यर्थेषु कामचार. स्ते यथाकथंचिद् व्युत्पादनीया इति मन्यन्ते ॥३॥ ___ न्या० स०-दिद्युद्दद्यत्-जगदिति-क्रियाशब्दोऽयं तेन जगतौ जगत इति । विष्टपवाचकस्तु गमेडिद् द्वे चेति साधुस्तस्य च जगती जगन्तीति द्विवचनबहुवचने सति भवतः । वाक् इति-निपातनात् कर्मण्यपि । पूरिति-पिपर्तीति पृश् इत्यस्य धात्वन्तरेण वाक्यं तच्चार्थकथनमेव, पृणातीत्येवंशीला इति तु कार्यम्। शीलादिष्विति-ननु तृन्नादीनां पक्षेऽसरूपत्वात् सामान्यक्विप् भविष्यति किमनेन ? इत्याह-असरूपविधिर्नास्तीति-सामान्यलक्षण: विबिति-भ्राजादिभ्य इति शेषः, दिद्युदादयस्तु निपातनीया एवाऽनेन सूत्रेण तेषां 'क्विप्' ५-१-१४८ इत्यनेन सिद्ध्यऽभावात् । शं-सं-स्वयं-विप्राद् भुवो डुः ॥ ५. २.८४ ॥ एभ्यः पराद् भुवः सत्यर्थे वर्तमानाड्डः प्रत्ययो भवति । शं सुखं तत्र भवति-शंभुः शंकरः, संभुर्जनिता, स्वयंभुः, विभुयापकः, प्रभुः स्वामी । बहुलाधिकारात शंभुः संज्ञायाम् । अन्ये त्वसंज्ञायामपि । मितावादयस्त्वौणादिकाः ॥२४॥ पुव इत्रो दैवते ।। ५. २. ८५॥ सामान्यनिर्देशाव पवतेः पुनातेश्च दैवते-देवतायां कर्तरि सत्यर्थे इत्रः प्रत्ययो भवति ।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy