________________
पाद - २, सूत्र - ३-६ ]
श्री सिद्ध हेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[ २४९
न्या० स०-तत्र क्वसु-न लोप इति अन्यथा ' इन्ध्यसंयोगात् ' ४-३ - २१ इत्यसंयोगान्तादेव कित्त्वेऽत्र नलोपो न स्यात् । प्रत्यय एव नेष्यते इति तन्मते कानो नास्तीत्यर्थः । परोक्षामात्र प्रतिपत्यर्थमिति - अन्यथा 'असद' ५-२- १ इति विहितपरोक्षाविषय एव स्यात्, तेभ्य एव भूतमात्रे विधानान्न तु 'परोक्षे' ५-२-१२ इति विहितपरोक्षाया विषये । इत्यादि सिद्धमिति - भूताधिकारे हि अनुवत्तंमानेऽपरोक्षे एवातीते स्यात्, परोक्षे तु परत्वात् परोक्षा स्यादित्युभयोरप्यर्थः संगृह्यते, तेन पपाचेति वक्तव्ये पेचिवानित्यादि सिद्धम् ।
वेयिवदनाश्वदनूचानम् ॥। ४. २.३ ।।
एते शब्दा भूतेऽर्थे क्वसु- कानान्ताः कर्तरि वा निपात्यन्ते ।
इणः क्वनिपात्यते - ईयिवान्, समीयिवान्, उपेयिवान् । तथा नञ्पूर्वादश्नातेः क्वसुरिङभावश्च निपात्यते - अनाश्वान् । तथा यचे गादेशाद् वाऽनुपूर्वात् कानो निपात्यतेअनूचानः । निपातनस्येष्ट विषयत्वात् कर्तुं रन्यत्र अनुक्तमित्याद्येव भवति । ब्रूग एवेच्छन्त्यन्ये । वावचनात् पक्षेऽद्यतन्यादयोऽपि श्रगात् उपागात्, उपत्, उपेयाय; नाऽऽशीत्, नाऽऽश्नात्, नाश, अन्ववोचत् प्रन्वब्रवीत्, अन्ववक्, अनूवाच ॥ ३ ॥
न्या० स० - वेयिवदना० - ' तत्र क्वसु' ५-२-२ इत्यनेन परोक्षाविषये क्वसुकानी विहिताविति ह्यस्तन्यादिविषये न स्यातामिति निपातनं, अत एवात्राऽगात् ऐत् इत्याद्यपि वाक्यं क्रियते । प्रनुक्तमित्याद्येवेति अत्र कानो न भवति । उपेयायेति- 'नामिनोऽकलिहले ' ४-३-५१ इति वृद्धी 'पूर्वस्यास्वे' ४-१-३७ इति पूर्वस्येयादेशे च रूपम् ।
अद्यतनी ।। ५. २. ४ ॥
भूतेऽर्थे वर्तमानाद् धातोरद्यतनी विभक्तिर्भवति । अहार्षोत् प्रकार्षीत् ॥४॥ विशेषाविवक्षा व्यामिश्रे ।। ५. २. ५ ।।
अनद्यतनादिविशेषस्याविवक्षायां व्यामिश्रणे च सति भूतेऽर्थे वर्तमानाद् धातोरद्यतनी
विभक्तिर्भवति ।
1
अकार्षीत्, अहार्षीत् श्रगमाम घोषान्, अपाम पयः, श्रजैषीत् गर्तो हूणान् रामो वनमगमत् । सतोऽप्यत्र विशेषस्थाविवक्षा, यथा-अनुदरा कन्या, प्रलोमिका एडकेति । व्यामिश्रे श्रद्य ह्यो वाऽभुक्ष्महि ।
विशेषाविवक्षेति किम् ? अगच्छाम घोषान्, अपिबाम पयः, अजयद् गर्तो हूणान्, रामो वनं जगाम । ह्यस्तन्यादिविषयेऽप्यद्यतन्यथं वचनम् ॥५॥
न्या० स० - विशेषाविवक्षा०-अनद्यतनादिविशेषस्याऽविवक्षायामिति आदिपदात् परोक्षपरिग्रहः ।
रात्रौ वसोऽन्त्ययामास्तर्यद्य ।। ५. २. ६ ।।