SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २४६ ] बृहवृत्ति-लघुन्याससंवलिते [ पाद-१, सूत्र-१७०-५७२ न्या० स०-सप्तम्या:-अप्सुजमिति-'वर्षक्षर' ३-२-२६ इति वाऽलुक् । अजातेः पञ्चम्याः ॥ ५. १. १७०॥ पञ्चम्यन्तादजातिवाचिनो नाम्नः पराद् भूतेऽर्थे जने? भवति । बुद्धर्जातो-बुद्धिजः संस्कारः, संस्कारजा स्मतिः, संतोषजं सुखम्, कौशल्याया जात:-कौशल्याजः, संज्ञाशब्दोऽत्रोपपदम्। अजातेरिति किम् ? हस्तिनो'जातः, अश्वाज्जातः ।।१७०॥ न्या० स०-अजातेः प-कौशल्याज इति-कोशलस्यापत्यं स्त्री 'दनादि'६-१-११८ इति व्यः । ननु गोत्रं च चरणैः सहेति जातित्वे डो न प्राप्नोति अतोऽत्र कथम् ? इत्याहसंज्ञाशब्द इति । कचित् ॥ ५. १. १७१॥ उक्तादन्यत्रापि पचिल्लक्ष्यानुसारेण डो भवति । . उक्तान्नाम्नोऽन्यतोऽपि-कि जातेन-किंजः, केन जात:-किजोऽनितिपितृकः, प्रलं जातेनालंजः, द्विर्जातो द्विजः, न जातोऽज:, अधिजातोऽधिजः, उपजः, परिजः, प्रजाताःप्रजाः, अभिजः । अकर्मणोऽपि-अनुजः । जातेरपि-ब्राह्मणजः पशुवधः, क्षत्रियज युद्धम् स्त्रीजमनतम् । उक्ताद्धातोरम्यतोऽपि-ब्रह्मणि जोनवान-ब्रह्मज्यः । उक्तानाम्नो धातोश्चान्यतोऽपि-वरमाहतवान्-वराहः । उक्तानाम्नो धातोः कारकाच्चान्यतोऽपि-परिखातापरिखा, आखाता-आखा, उपखाता-उपखा। नाम-धातु-कालान्यत्वे-मित्रं ह्वयति-मित्रह्वः, अणोऽपवादो डः। धातु-कारकान्यत्वे-पटे हन्यते स्म-पटहः। धातुकालान्यत्वे-बार्चरति-बा! हंसः । नाम-कारकान्यत्वेपुंसानुजातः-पुंसानुजः। नामाभावे उक्तधातु-कालान्यत्वे-प्रति अतति वा-अः, कायति कामयते वा-कः, भातीति-भं नक्षत्रम् । नामाभावे उक्तधातु-काल-कारकान्यत्वे च खन्यत इति-खम् ॥१७॥ न्या० स०-क्वचित-वा! हंस इति-'वार्हपत्यादयः' १-३-५८ इति निषेधात् 'चटते सद्वितीये' १-३-७ इति शो न भवति । सु-यजो वनिप् ॥ ५. १. १७२ ।। सुनोतेर्यजतेश्च भूतार्थवृत्तेचनिए भवति । सुतवान्-सुत्वा, सुत्वानो, सुत्वानः । इष्टवान्-यज्वा, यज्वानो, यज्वानः । क्वनिपवन्भ्यां सिद्धे भूते नियमाथं वचनम् । मन्नादिसूत्रस्थक्वचिद्ग्रहणस्यैव प्रपश्वः । कारो गुणनिषेधार्थः । पकारः पित्कार्यार्थः । इकार उच्चारणार्थः ॥१७२॥ न्या० स०-सुयजो०-मन्नादिसूत्रस्थक्वचिद्ग्रहणस्यैवेति-ननु तत्रस्थ क्वचिद्ग्रहणाः देव नियमो भविष्यतीत्याशङ्का ।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy