________________
पाद- ३, सूत्र - ९-१३ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ७
इमानि वचनानि पञ्चमीसंज्ञानि भवन्ति । पश्चमी प्रदेश :- "स्मे पञ्चमी" [ ५. ४. ३१ ] इत्येवमादयः ।। ८ ।।
ह्यस्तनी - दिव ताम् श्रन्, सिव् तम् त,
अम्बू व म; त
"
आताम् अन्त, थास् श्राथाम् ध्वम्, इवहिमहि ॥ ३.३.१ ॥
इमानि वचनानि ह्यस्तनीसंज्ञानि भवन्ति । ह्यस्तनी प्रदेशा:-- “ अनद्यतने ह्यस्तनी" [ ५. २.७ ] इत्येवमादयः ।। ६ ।।
एताः शितः । ३. ३. १० ॥
एता वर्तमाना सप्तमी - पञ्चमी - ह्यस्तन्यः शितः शानुबन्धा वेदितव्याः । शित्त्वाच्च शित्कार्यम् - भवति, भवेत् भवतु श्रभवत् ॥ १० ॥
1
अद्यतनी - दिताम् अन्, सि तम् त, ग्रन्त, थास् आथाम् व्वम्, इ वहि महि
॥
अम् व म; त आताम्
३ ३. ११ ।।
-
इमानि वचनान्यद्यतनीसंज्ञानि भवन्ति । श्रद्यतनी प्रदेशा:- "प्रद्यतनी' [ ५.२.४ ]
इत्यादयः ।। ११ ।।
परोक्षा-णव् अतुस् उस्, थव् अथुम् अ, णव व म, ए या इरे, से आथे ध्वे, ए वहे महे ॥ ३. ३. १२ ॥
इमानि वचनानि परोक्षासंज्ञानि भवन्ति । परोक्षाप्रदेशा:-' श्रु-सद-वस्भ्यः परोक्षा वा" [ ५.२.१ ] इत्येवमादयः ।। १२ ।।
"
आशी:- क्यात् क्यास्ताम् क्यासुस् क्यास क्यास्तम् क्यास्त, क्यास क्यास्व क्याम्म, सीष्ठ सीयास्ताम् सीरन्, सीष्टास् सीयास्थाम् सीध्वम्, सीय सीवहि सीमहि ।। ३ ३ १३ ॥
"
इमानि वचनानि आशी संज्ञानि भवन्ति । कित्करणं "नामिनो गुरणोऽक्ङिति " [ ४. ३. १ ] इत्यादिषु विशेषणार्थम् । श्राशीः प्रदेशाः - आशिष्याशीः- पञ्चम्यौ " [ ५.४. ३८ ] इत्यादयः ।। १३ ।।