________________
६ ]
बृहद्वृत्ति - लघुन्याससंवलिते
[ पाद- ३, सूत्र -५
इति द्वित्वाभाव:, अन्वित्यधिकाराद् वा पश्चात् 'अघोषे ' १-३-५० इति तः, ततः सुइत्यस्यैव द्वित्वम् ।
अवो दा-धौ दा ॥ ३ ३.५ ॥
·
;
'दा धा' इत्येवंरूपौ धातू श्रवानुबन्धौ दासंज्ञौ भवतः । दारूपाश्चत्वारः, धारूपौ द्वौ | दांम् प्रणिदाता, बैंङ- प्रणिदयते, डुदांग्क् प्रणिददाति, दोंच्- प्रणिति ट्वें- प्रणिधयति, धांग्क् - प्रणिदधाति । दाधारूपोपलक्षितस्य दासंज्ञावचनात् ' दो दें ट्वें' इत्येतेषां शितिदा धारूपाभावेऽपि वासंज्ञा सिद्धा । दोङो दारूपस्य बहिरङ्गत्वान्न भवति, ततश्व 'उपादास्त' इत्यत्र "इश्व स्थाद: " [ ४. ३.४१ ] इतीत्वं न भवति । अवाविति किम् ?. दांव - दातं बहिः, वैव् अवदातं मुखम् । अविति बकारो न पकारः, दातियतिश्च वकारानुबन्ध, तेन प्रणिदापयति प्रणिधापयतीत्यत्र दासंज्ञायां सत्यां नेर्णत्वं सिद्धम् । दाप्रवेशा:" हौद :" [ ४.१.३१ ] इत्यादयः ।। ५ ।
वर्तमाना-तिव् तस् अन्ति, सिव् यस् थ, मिबू वसू मसू; ते आते अन्ते, से आथे वे, ए वहे महे ।। ३. ३. ६ ॥
इमानि वचनानि वर्तमानसंज्ञानि भवन्ति । वित्करणं "शिववित्" [४.३.२० ] इत्यत्र विशेषरणार्थम्, एवमन्यत्रापि वित्करणस्य प्रयोजनं द्रष्टव्यम् । वर्तमानाप्रदेशा:"स्मे च वर्तमाना" [ ५. २. १६ ] इत्येवमादयः ।। ६ ।।
न्या० स०० - वर्तमाना- संज्ञिनां बहुत्वेऽपि संज्ञागतैकत्वाश्रयणात् वर्त्तमानेति संज्ञाया एकवचनं, वचनभेदेऽपि संज्ञासंज्ञिनिर्देशो भवत्यनवर्णानामीतिवत् ।
सप्तमी - यात्याताम् युस्, यासू यातम् यात, याम् याव याम; ईत ईयाताम् ईरन, ईथास ईयाथाम् ईध्वम्, ईय ईव हि ईमहि ॥ ३३७ ॥
इमानि वचनानि सप्तमीसंज्ञानि भवन्ति । सप्तमीप्रवेशा:-"इच्छायें कर्मणः सप्तमी" [ ५. ४. ८६ ] इत्येवमादयः ।। ७ ।।
पञ्चमी- तु ताम् अन्तु, हि तम् त, आनिव आवव आमव्; ताम् श्राताम् अन्ताम्, स्त्र आथाम् ध्वम्, ऐव् आवहैव आमहैव्
॥ ३.३.८ ॥