________________
२२४ ]
.
बृहवृत्ति-लघुन्याससंवलिते
[पाद-१, सूत्र-७१-७३
इष्टस्य प्रार्थनमाशीः, तस्यां गम्यमानायां धातोरकन् प्रत्ययो भवति ।
जीवतादित्याशास्यमानो जीवकः, एवं नन्दकः, भवकः । आशिषीति किम् ? जीविका, नन्दिका, भाविका । नकार "इच्चापुंसोऽनित्क्याप्परे" ( २-४-१०७ ) इत्यत्र व्युदासार्थः, तेन-जीवका, नन्दका, भवका ।।७०।।
तिक कृतौ नाम्नि ॥ ५. १.७१ ॥
आशिषि विषये संज्ञायां गम्यमानायां धातोस्तिक कृतश्च सर्वे प्रत्यया भवन्ति । शम्यात्-शान्तिः, तन्यात-तन्तिः, सन्याव-सन्तिः, रमतामित्येवमासंशित:-रन्तिः । कृतवीरो भूयादिति- वीरभूः, मित्रभूः, क्विप् । अग्निरस्य भूयात-अग्निभूतिः, देवभूतिः, . प्रश्वभूतिः, सोमभूतिः। कुमारोऽस्य दुरितानि नयतामित्याशंसित:-कुमारनीति:, मिन्त्रमेनं द्धिषीष्ट-मित्रवृद्धिः, क्तिः । देवा एनं देयासुदेवदत्तः, यज्ञदत्तः, विष्णरेनं श्रयादितिविष्णश्रुतः क्तः । शर्व एनं वृषीष्ट-शर्ववर्मा, मन् । गङ्गा एनं मिद्यात्-गङ्गामिन्त्रः, त्रक् । वधिषीष्ट-वर्धमानः ।।७१॥
न्या० स०-तिककृतौ नाम्नि-वीरभूरिति-वीरादे: शब्दात् भवत्यादेर्धातोरनेन प्रत्ययविधिः, ततो यद्यपि साक्षात् ङस्युक्तता नास्ति तथापि संज्ञायां प्रत्ययविधानात् सूचितेति 'ङस्युक्तम्' ३-१-४९ इति सः, 'नामनाम्ना' ३-१-१८ इति वा । अग्निभूतिरिति-- कृत्त्वात् कर्तयेव प्राप्तौ बहुलाधिकारात् संबन्धादावपि प्रत्ययः ।
कर्मणोऽण || ५. १. ७२ ।।
निर्वत्य-विकार्य-प्राप्यरूपात् कर्मणः परस्माद्धातोरण प्रत्ययो भवति, अजाद्यपवादः । निर्वात्-कुम्भकार. नगरकारः। विकार्यात्-काण्ड लावः शरलावः । प्राप्यात्वेदाध्यायः, चर्चापारः, भारहारः, सूत्रधारः, भारवाहः, द्वारपाल, उष्ट्रप्रणायः, कमण्डलुग्राहः ।
'आदित्यं पश्यति, हिमवन्तं शृणोति, ग्रामं गच्छति' इत्यादौ प्राप्यात कर्मणोऽनभिधानान्न भवति, महान्तं घटं करोतीति सापेक्षत्वात् , अनभिधानाच्च । तथा च बहुलाधिकारः । निर्वत्यं-विकार्याभ्यामपि क्वचिन्न भवति-संयोगं जनयतिः, स्रजं विरचयति, वृक्षं छिनत्ति, कन्यां मण्डयति । णकारो वृद्ध्यर्थः ।।७२।।
न्या० स०-कर्मणोऽण-सापेक्षत्वादिति-अगमकत्वमनपेक्ष्य सापेक्षत्वमात्रमुत्तरम् । अनभिधानाच्चेति-विवक्षितार्थाप्रतिपादनात्, अणि हि सति महतो घटकारस्य प्रतीतिः ।
शीलि-कामि-भक्ष्या-ऽऽचरीक्षि-तमोः णः॥ ५. १. ७३ ॥
कर्मणः परेभ्यः ‘शीलि, कामि, भक्षि, आचरि, ईक्षि, क्षम्' इत्येतेभ्यो धातुभ्यो णः प्रत्ययो भवति ।
धर्म शीलयति-धर्मशीलः, धर्मशीला, धर्मकामः, धर्मकामा, वायुभक्षः, वायुभक्षा,