________________
पाद-४, सूत्र-११२-११६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[२०५
न्या. स०-अः सृजिल-प्रसज्याश्रयणादिति-प्रसज्येति क्त्वान्तं ततः प्रसज्यप्रतिषेधः, तहि प्रसज्यः कथम् ? सत्यं,- ते लुग वा' ३-२-१०८ इति लोपेऽव्ययसंबन्धित्वाभावात् सेर्लोपाभावे भविष्यति ।
धुटीति नाश्रीयते इति-अयमर्थः अकिति धुडादौ प्रत्यये भवतीति नाश्रीयते इति । तत्प्रत्ययेति-तस्माद् धातोधु डादौ प्रत्यये कार्यविज्ञानं, अत्र तु रज्जुसृडिति नाम्नः।
स्पृशादिसपो वा ॥ ४. ४. ११२ ॥ . ।
स्पृशमशकृपतृपहपां सृपश्च स्वरात्परो धुडादौ प्रत्यये परेऽकारोऽन्तो वा भवति अकिति । स्प्रष्टा, स्पा, स्प्रष्टुम्, स्पष्टुम् , स्प्रष्टव्यम्, स्पष्टव्यम्, अस्माक्षीत, अस्पाीत, स्प्रक्ष्यति, स्पर्ध्यति. एवं स्रष्टा, मी, कष्टा, कर्टा, त्रप्ता, तप्र्ता, द्रप्ता, दर्ता, सप्ता, सप्र्ता । धुटीत्येव ? स्पर्शनम्, मर्शनम् । अकितीत्येव ? स्पृष्टः, पिस्पृक्षति ।। ११२॥
ह्रस्वस्य तः पित्कृति ॥ ४. ४. ११३॥
धुटीति निवसमसंभवाव कितीति च 'सोस्तो इनिपि' इति सूत्राकरणाव । ह्रस्वान्तस्य धातोः पिति कृत्प्रत्यये परे तोऽन्तो भवति । जगद, अग्निचित, सोमसुव, पुण्यात आगत्य, विजित्य, प्रस्तुत्य, प्रहृत्य । ह्रस्वस्येति किम् ? प्रामसी मालूय ।
पिदिति किम् ? चितम्, स्तुतम् । कृतीति किम् ? अजुहवः। प्रामणि कुलं पुत्रह कुलमित्यत्र तु 'असिखं बहिरङ्गमन्तरङ्ग' इति न भवति । सुशूः उपशूयेत्यत्रान्तरङ्गस्वादिशेषविहितत्वाच्चं म्वृदीर्घत्वं च भवति ।।११३॥
न्या. स०-हस्वस्यतः सोस्तो इवनिपीति-हस्वान्तादऽस्मादेव सुयजोवनिविति अकित्कृत्संभव इत्यर्थः, यद्वा क्विपः पित्त्वविधानात् , नैयासिकाः कितां कृतां पित्त्वविधानमित्युत्तरं प्राहुः, यदि हि कितीति संबध्येत तदा पित्करणं निरर्थकं स्यादिति ।
___- जगदिति-दिद्युत्' ५-२-८३ इति क्रियाशब्दोऽत्र संज्ञाशब्दस्तु 'गमेडिवे वा' ८८५ (उणादि) इति साधुः । प्रसिद्ध बहिरङ्गमिति-एकत्र क्लीबे ह्रस्वोऽन्यत्र न लोपः ।
अतो, म आने ॥ ४, ४.११४ ॥
धातोविहिते आने प्रत्यये परेऽकारस्य मोऽन्तो भवति । पचमानः, पवमानः, कवचमुखहमानः, करिष्यमाणः, विद्यमानः । अत इति किम् ? शयानः, भुजानः । मान इति किम् ? पचन् । पुर्वान्तकरणं 'मव्यस्याः ' (४-२-११३) इत्याकारनिवृत्त्यर्थम् ।। ११४।।
आसीनः॥४. ४. ११५ ॥ .
आस्तेः परस्यानस्यादेरीकारो निपात्यते । आसीनः, उदासीनः, उपासीनः, अध्यासीनः ॥११५॥
ऋतां विडतीर ।। ४. ४. ११६॥