________________
१८२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-४४-४६
यङ्लुपि नेच्छन्त्यन्ये-वावस्तः, वावस्तवान् , वावस्त्वा । वसिति वसतेर्ग्रहणम् , वस्तेस्त्विडस्त्येव ।।४३।।
न्या० स० - क्षुधवसः - यङलुपीति-मतप्रदर्शनार्थमऽदशि । वावसित इत्यादौगणनिर्देशात् 'यजादिवचेः' ४-१-७९ इति न य्वृत् ।
लुभ्यञ्चेर्विमोहाचें ॥ ४. ४. ४४ ॥
विमोहो विमोहनमाकुलीकरणम् अर्चा पूजा, लुभ्यञ्चिभ्यां यथासंख्यं विमोहे यां चार्थे वर्तमानाभ्यां परेषां तक्तवतुक्त्वामादिरिड् भवति । विलुभितः सोमन्तः, विलुभिता: केशाः, विलुमितानि पदानि, विलुभितवान् , लुभित्था, लोभित्वा केशान् गतः, अञ्चिता गुरवः, उच्चैरश्चितलागुलः, अञ्चितवान् गुरुन् । शिरोऽञ्चित्वेव संवहन् । विमोहार्च इति किम् ? लुब्धो जाल्म', लुब्धवान् , लुब्ध्वा, लुभित्वा, लोभित्वा । उदक्तमुदकं कुपात् । अक्वा, अञ्चित्वा । लुभेः क्त्वि 'सहलुम'-(४-४-४६ ) इत्यादिनाञ्चेश्च 'ऊदितः' ( ४-४-४२ ) इति विकल्पे उभयोश्च 'वेटोऽपत: (४-४-६३) इति नित्यं प्रतिषेधे प्राप्ते वचनम् ।।४४॥
न्या० स०-लुभ्यञ्चे०-विमोहनमिति-णिगन्तादालि । पूङक्लिशिभ्यो नवा ॥ ४. ४. ४५ ॥
पूङः क्लिशिभ्यां च परेषां तक्तवतुक्त्वामाविरिङ् वा भवति । पूतः, पूतवान् , पूत्वा, पवितः, पवितवान् , पवित्वा, क्लिष्टः, क्लिष्टवान् , क्लिष्ट्वा, क्लिशितः, क्लिशितवान् , क्लिशित्वा । पूङिति उकारः पूगो निवृत्त्यर्थः, तस्य हि 'न डीशीङ्-' (४-३-२७) इत्यादिना कित्त्वप्रतिषेधाभावात पुवित इत्यनिष्ट रूपमासज्जेत । बहुवचनं क्लिश्यतिक्लिश्नात्योहणार्थम । पूङः 'उवर्णात्' (४-४-५६) इति नित्यं निषेधे प्राप्ते क्लिश्यतेनित्यमिटि प्राप्ते क्लिश्नातेश्वौदित्त्वात् क्त्वायां विकल्पे सिद्धेऽपि क्तयोनित्यं निषेधे प्राप्ते विकल्पार्थ वचनम् ।। ४५॥ .
__ न्या० स०-पू-पुवित इत्यनिष्टमिति-स्थिते तु तस्य 'उवर्णात्' ४-४-५८ इतीडऽभावे पूत इत्येव ।
सहलुभेच्छरुषरिषस्तादेः ॥ ४. ४. ४६ ॥
एभ्यः परस्य तकारादे स्त्याद्यशित प्रादिरिड्वा भवति । सह, सोढा, सोढुम् , सोढव्यम् , सहिता, सहितुम् , सहितव्यम् ,-लुभ इत्यविशेषेण ग्रहणम् । लोब्धा, लोधुम् , लोब्धव्यम् , लोभिता, लोभितुम् , लोभितव्यम् . इच्छ,- एष्टा, एष्टम् , एष्टव्यम् , एषिता, एषितुम् , एषितव्यम् , इच्छेति निदेशादिषत् इच्छायामित्यस्य ग्रहणम्,-इषच् , गती, इषश् , प्राभीक्ष्ण्ये इत्यनयोस्तु नित्यमेवेट् । प्रेषिता, प्रेषितुम् , प्रेषितव्यम् , केचिदिषशोऽपि विकल्पमाहुः । रुष् ,-रोष्टा, रोष्टुम् , रोष्टव्यम् , रोषिता, रोषितुम् , रोषितव्यम् , रेष्टा, रेष्टुम् , रेष्टव्यम् , रेषिता, रेषितुम् , रेषितव्यम् ।