________________
पाद-४, सूत्र-३९-४३ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १८१
अन्यस्त्वद्यतन्यामास्कन्दिषमास्कन्समितीच्छति । बहुलम् एकेषां विकल्पः । पक्ता, पचिता, आस्कन्तव्यम् , आस्कन्दितव्यम् , पट्टा, पटिता। तदेवं व्यवस्थितविभाषाविज्ञानादागमशासनमनित्यमिति न्यायाच्च विचित्रमतयो वैयाकरणाः ॥३८।।
न्या० स०-धूगौदि०-जुगुप्सतीति गोपायितुमिच्छति सन् , 'उपान्त्ये' ४-३-३४ इति कित्त्वं, जुगोपिषतीत्यत्र तु 'वौ व्यञ्जनादेः' ४-३-२५ इति वा कित्त्वम् ।
नातिकंस्यतीति-स्वमते 'क्रमः' ४-४-५४ इति नित्यमिट् । एकेषां विकल्प इतिसर्वेषां धातूनामित्यर्थः ।
निष्कुषः॥४. ४.३१ ॥
निनिस्संबद्धात्कुषः परस्य स्ताशित आदिरिड्वा भवति । निष्कोष्टा, निष्कोषिता, निष्कोष्टम् , निष्कोषितुम , निष्कोष्टव्यम् , निष्कोषितव्यम् निष्पूर्वनियमास्केवलावन्यपूर्वाच्च नित्य एवेट । कोषिता, प्रकोषिता ।
निनिस्संबद्धात्कुष इति किम् ? निर्गताः कोषितारोऽस्मानिष्कोषितृको देश इति नित्यमिट् , योगविभाग उत्तरार्थः ॥३६।।
न्या० स०-निष्कुषः-निष्पूर्वनियमादिति - निष्पूर्वो यस्मात्तस्य नियमः । क्तयोः ॥४. ४. ४० ॥
निष्कुषः परयोः क्तयोराविरिड्नित्यं भवति, पृथग्योगाद्वेति निवृत्तम् । निष्कुषितः, निष्कुषितवान् ॥४०॥
जबश्वः क्वः॥४. ४. ४१ ॥
जवश्चिभ्यां परस्य क्त्वाप्रत्ययस्यादिरिड भवति । जरित्वा, जरीत्वा, वृश्चित्वा । • 'क्त्वा' (४-३-२६) इत्यनेनाकित्त्वान्न स्वत् , ज इति भैयादिकस्य प्रहणम् । देवादिकस्य तु सानुबन्धस्य जी । प्रस्यैवेच्छन्त्यन्ये । जृ इत्यस्य 'ऋवर्णयूर्णगः कितः' (४-४-५८) प्रतिषेधे वश्चेरौदित्त्वाद्विकल्पे प्राप्ते वचनम् ॥४१॥
ऊदितो वा॥४.४.४२ ॥
ऊदितो धातोः परस्य क्त्वाप्रत्ययस्यादिरिड्वा भवति । दान्त्वा, दमित्वा, शान्त्वा, शमित्वा, तान्त्वा तमित्वा, धूत्वा, देवित्वा, स्यूत्वा, सेवित्वा । यमूसिध्यस्योरप्राप्तेऽन्येषां प्राप्ते विभाषा ॥४२॥
चुधवसस्तेषाम् ।। ४. ४. ४३ ॥
क्षुधवसिभ्यां परेषां तक्तवतुक्त्वामादिरिट् भवति । क्षुषितः, क्षुषितवान् , अधि. स्वा, उषितः उषितवान् , उषित्वा । यङ्लुपि वावसितः, वावसितवान् , बावसित्वा ।