________________
१८० ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-३६-३८
इट् सिजाशिषोरात्मने । ४. ४. ३६ ॥ वृतः परयोरात्मनेपदविषययोः सिजाशिषोरादिरिट् वा भवति ।
प्रावृत, प्रावरीष्ट, प्रावरिष्ट, अवृत, प्रवरीष्ट, अवरिष्ट, आस्तीष्ट, पास्तरीष्ट, प्रास्तरिष्ट, पास्तीर्षाताम् , आस्तरिषाताम् , आस्तरीषाताम् , आस्तीर्षत, आस्तरिषत, प्रास्तरीषत, प्रावषीष्ट, प्रावरिषीष्ट, वषीष्ट, वरिषीष्ट, आस्तीोष्ट. प्रास्तरिषीष्ट । आत्मने इति किम् ? प्रावारीत , अतारीत , आस्तारीत । एषु नित्यमेवेड् भवति । आशिषि तु परस्मैपदे यकारादित्वात् प्राप्तिरेव नास्ति, प्राप्ते विभाषा ॥३६॥
संयोगादृतः॥४. ४.३७॥
धातोः संयोगात्परो य ऋकारस्तदन्ताद्धातोः परयोरात्मनेपदविषययोः सिजाशिषोरादिरिड्वा भवति । अस्मृषाताम् , अस्मरिषाताम् , अध्वृषाताम् , अध्वरिषाताम , स्मषीष्ट, स्मरिषीष्ट, ध्वषोष्ट, ध्वरिषीष्ट । संयोगादिति किम् ? अकृत, कृषीष्ट । धातोरिति विशेषणादिह न भवति । मा निष्कृत, निष्कृषीष्ट । 'स्कृच्छृतोऽकि परोक्षायाम्' ( ४-३-८ ) इत्यत्र स्कृगो ग्रहणात्स्सटसंयोगो न गृह्यते, तेनेह न भवति-समस्कृत, संस्कृषीष्ट । आत्मन इत्येव ? अस्मार्षीत , अध्वार्षीत् ।। ३७।।
धूगोदितः ।। ४.४.३८ ॥
धूग औदिभ्यश्च धातुभ्यः परस्य स्ताद्यशित आदिरिड्वा भवति, पृथग्योगाव सिजाशिषोरात्मने इति निवृत्तम् ।
धग-धोता, धविता। औदिव-रधौच,-रद्धा, रधिता, तृपौच-तप्र्ता, त्रप्ता, पिता। दृपौच-द्रप्ता, दर्ता, दर्पिता । नशौच-नंष्टा, नशिता । मुहौच-मोग्धा, मोढा, मोहिता। द्रुहोच-द्रोग्धा, द्रोढा, द्रोहिता। स्नुहोच-स्नोग्धा, स्नोढा, स्नोहिता। स्निहोच-स्नेग्धा, स्नेहा, स्नेहिता । गुपौ-गौप्ता, गोपिता, जुगुप्सति । जुगोपिषति, गुहौ,-निगोढा, निगूहिता, गाहौविगाढा, विगाहिता । प्रोस्व-स्वर्ता, स्वरिता, सिस्वर्षति, सिस्वरिषति । पूडौ प्रदादौ दिवादौ च । सोता, सविता । स्ताशित इत्येव ? सन्धिव, ररन्धिम किल । अन्यस्त्वत्रापि विकल्पमिच्छति । रेध्व, ररन्धिव, रेम, ररन्धिम । स्वस्तेस्तु स्ये परत्वात 'हनतः स्यस्य' (४-४-४९) इति नित्यमिट-स्वरिष्यति । धग औस्व षड् इति त्रयाणाम् 'ऋवर्णश्यूर्ण गः कितः' ( ४-४-५८ ) इति 'उवर्णात ( ४-४-५६ ) इति च परत्वात् किति नित्यमिटप्रतिषेधः । धूत्वा, स्वृत्वा, सूत्वा ।
__ औदित इत्यनुबन्धनिर्देशात् यह लुपि नित्यमिट-सरीस्वरिता, जोगहिता । धूगिति गिनिर्देशात्तौदादिकस्य नित्यमिट् । धुविता। प्रत्रोणारित्येव ? धूसरः, प्रशौ-अक्षरम् । एके तु चायिस्फायिप्यायोनामपि विकल्पमिच्छन्ति । निचाता, निचायिता, निचिचासति, निचिचायिषति, आस्काता, आस्फायिता, आपिस्फासते,प्रापिस्फायिषते, आप्याता, आप्यायिता, प्रापिप्यासते, आपिप्यायिषते । अपरः पठति । नातिकस्यति, नातिक्रमिष्यति ।